________________
सिद्धान्तसारः ।
दश त्रसकायें सझी सत्यमनआदिषु सप्तयोगेषु ।
दीन्द्रियादिपूर्णाः पंचाष्टमे सप्त ओराले !! दस तसकार--सकायेषु द्वित्रिचतुरिन्द्रियपंचेन्द्रियेषु दश जीवसमासा भवन्ति । ते के ! द्वित्रिचतुरिन्द्रियाः पर्यात्तापर्याप्ता इति षट् । पंचेन्द्रियसंश्यसंज्ञिनः पर्याप्तापर्याप्ता इति चत्वार एवं दश । सण्णी सच्चमणाईसु सत्तजोगेसु–सत्यमन:प्रभृतिषु सत्यासत्योभगानुयागमोयोगेषु दाबायोमायतनगोष्ट सा योगेषु प्रत्येक एकः संशिपयाप्तको जीवसमासो भवति। वेईदियादिपुण्णा पणमढे--अष्टभेऽनुभयवचनयोगे द्वीन्द्रियादयः पर्याप्ताः पंच जीवसमासा भवन्ति । तानाहू-द्वित्रिचतुरिन्द्रियपंचेन्द्रियसंझ्यसंझिनः पर्याप्ता इति पंच । सत्त ओराले औदारिकशरीरे सप्तजीवसमासा भवति । एकेन्द्रियसूक्ष्मबादरपर्याप्ता इति द्वयं द्वित्रिचतुरिन्द्रियपंचेन्द्रियसंश्यसज्ञिनः प
प्तिा इति पंच, एवं सप्तजीवसमासा औदारिककाययोगे भवन्तीत्यर्थः ॥ ५॥
मिस्से अपुण्णसग इगिसण्णी वेउश्चियादिचउसु च । कम्मइए अह स्थी-पुंसे पंचक्खायचउरो ॥६॥ मित्रे अपूर्णसप्त एकसंज्ञी विमूर्विकादिचतुषु च ।
कार्मणे अष्टौ स्त्रीपुंसो; पंचाक्षगतचत्वारः || मिस्से अपुष्णसग इगिसण्णी-औदारिकमिश्रकाययोगे अपर्याप्ताः सप्त, इगिसण्णी--एकः संशिपर्याप्तक एवमष्टौ जीवसमासाः । ते के ! एकेन्द्रियसूक्ष्मवादरद्वित्रिचतुरिन्द्रियपंचेन्द्रियसंध्यसंझिनोऽपर्याप्ताः सप्त, एकः पर्याप्तः संझी स च केलिसमुद्धातापेक्षया प्रायः, एवमष्टौ जीवसमासा औदारिकमिश्रकाययोगे भवन्तीति विज्ञेयं । वेउब्धियादिचउसु च-बैक्रियिकादिचतुर्पु काययोगेषु चकारादेकः संशी । अत्र भेदः