________________
सिद्धान्तसारादिसंग्रहेत्रिगतिषु सज्ञियुगलं चतुर्दश तिर्यक्षु द्वौ विकलेषु ।
एकपंचाक्षेऽपि च चत्वारः पृथिवीपंचके च चत्वारः ।। 'तिग ' इत्यादि । तिसृषु गतिषु नरकमनुष्यदेवगतिषु जीवसमासदयं भवति । तत् किं ? सणिजुयलं---पंचेन्द्रियसंझिनो युग्ममिति । कोऽर्थः ? नरकगत्यां पंचेन्द्रियसंक्षिपर्याप्तापर्याप्तौ जीवसमासौ भवतः । तथा मनुष्यगत्यां देवगत्या च संक्षिपर्याप्तापर्याप्तजीवसमासद्वर्य भवति । चउदस तिरिएसु---तिर्यक्षु तिर्यग्गतौ चतुर्दशजीवसमाला भवन्ति । ते के
बोदरमुहमगिदियवितिचाउरिदियअसण्णिसपणी य। पजत्तापजत्ता एवं ते चोदसा जीया ॥ १ ॥ एवं गाथोक्तचतुर्दशजीवसमासा भवन्ति । दोणि वियलेम-द्वित्रिचतुरिन्द्रियेषु, दोणि-दौ पर्याप्तापर्याप्तौ जीबसमासौ भवतः । एयपणक्खे वि य चदु--एकेन्द्रियेषु पंचेन्द्रियेोषु च चत्वारो जीवसमासाः । तत्रैकेन्द्रियेषु एकेन्द्रियसूक्ष्मबादरपर्याप्तापर्याप्ता इति चत्वारो जीवसमासाः सन्ति । पंचेन्द्रियेषु पंचेन्द्रियसत्यसंज्ञिनः पर्याप्तापर्याप्ता इति चत्वारो जीवसमासा भवन्ति । पुढीपगए य चत्तारि-पृथ्वीपंचके च चत्वारः पृळ्यप्तीबायुवनस्पतिषु चत्वारो जीवसमासा भवन्ति । ते के ? सूक्ष्म बादरपर्याप्तापर्याप्ता इति चत्वारः । पृथ्वी सूक्ष्मा बादरा पर्याशा अपर्याप्तौ च । एवमबादिषु योज्यम् || ४ ॥
दस तसकाए सण्णी सच्चमणाईसु सत्तजोगेसु ।
वेदियादिपुण्णा पणमहे सत्त ओराले ॥५॥ १ बावरसूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंझिसज्ञिनश्च ।
पर्याप्तापर्याप्ता एवं ते चतुर्दश जीवा: ॥ . २ 'पंचेन्द्रियेषु' इति पाठः पुस्तके नास्ति । ३ 'अपर्याप्ता' इति पाठः पुस्तके नास्ति ।