________________
सिद्धान्तसारः ।
. जीवगुणे तह जोए सपच्चए मग्गणासु उबओगे। जीवगुणोसु वि जोगे उवओगे पच्चए वुच्छं ॥ ३ ।।
जीवगुणान् तथा योगान् सप्रत्ययान् मार्गणामु उपयोगान् ।
जीवगुणेष्वपि योगान् उपयोगात प्रत्ययान वक्ष्ये ।। सकलग्रन्धार्थसूचनद्वाररूपेयं गाथा | बुन्छे इति-वक्ष्ये, कान ? मगःणामु—चतुर्दशमार्गणासु जीवगुणान्, जीवाश्चतुर्दशभेदा गुणाश्चतुर्दशगुणस्थानानि । जीवाश्च गुणाश्च जीवगुणास्तान् जीवगुणान् चतुर्दशमार्मणासु वक्ष्ये । मार्गणाः काश्चेत् । तदाह-गई, इत्यादि गाथोक्ताश्चतुर्दशमार्गणाः । तह जोए-तथा तेनैव प्रकारेण चतुर्दशमार्गणासु पंचशयोगान् वक्ष्ये । सपञ्चए-मार्गमासु सप्तपंचाशत्प्रत्ययान् आस्त्रवान् वक्ष्ये । तथा मार्गणामु द्वादशोपयोगान् वक्ष्ये । तथा जीवगुणेसु वि-जीवगुणेष्वपि वक्ष्ये। कान् ? जोगे-पोगान्, चतुर्दशजीवसमासेषु योगान् पंचदश वक्ष्ये । चतुर्दशगुणस्थानेष्वपि पंचदश योगान् वक्ष्ये । उचओगे पच्चए तुच्छं-पुनः जीवसमासेषु गुणस्थानेषु च द्वादशोपयोगान् सप्तपंचाशत्प्रत्ययांश्च वक्ष्ये । मार्गणासु जीवान् गुणान् तथा योगान् सप्रत्ययान् उपयोगान् वक्ष्ये । अनु च जीवेषु गुणेसु च योगान् उपयोगान् प्रत्ययान् बक्ष्ये इति स्पष्टार्थः ॥ ३ ॥
अथ चतुर्दशमार्गणासु चतुर्दशजीवसमासान् कथयन्नाह:--- तिगईसु सणिजुयलं चउदस तिरिएसु दोणि वियलेसु । एयपणक्खे वि य चदु पुढवीपणए य चत्तारि ॥ ४ ॥ १ गइ इंदिये व काए जोगे चेए फसायणाणे य ।
संजमर्दसणलेस्साभविमासम्मससपिणभाहारे ॥ १ ॥ १ 'जोए' इति पाठः टीकायो । ३ पश्चात् ।