SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५२ सिद्धान्तसारादिसंग्रह परं तरक्षणतो मृत्युः शीलसंयमधारिणाम् । न तु सन्छीलभंगेन साम्राज्यमपि जीवितम् ।।२७९|| धनहीनोऽपि शीलादयः पूज्यः सर्वत्र विष्टपे । शीलहीनो धनाढयोऽपि न पूज्यः स्वजनेष्वपि ॥२८॥ बरं शत्रुगृहे भिक्षा याचना शीलधारिणां । न तु सच्छीलभंगेन साम्राज्यमपि जीवितम् ।। २८१ ॥ वर सदैव दारियं शीलश्वर्यसमन्वितम् । न तु शीलविहीनानां विभवाश्चक्रवर्तिनः ॥२८२॥ धनहीनोऽपि सद्वत्तो याति निर्वाणनाथतां । चक्रवर्त्यप्यसद्वृत्तो याति दुःखपरम्पराम् ॥२८३॥ सुखरात्रिभवेत्तेषां येषां शील सुनिर्मलम् । न सच्छीलविहीनानां दिवसोऽपि सुखावहः ॥२८४॥ देहं दहति कायाग्निस्तरक्षण समुदीरितम् | वर्धमानः समामयं चिरकालसमार्जितम् ।।२८५।। क्रोधेन वर्धते कर्म दारुणं भववर्धनम् । शिक्षा च क्षीयते सद्यस्तपसा समुपार्जितम् ।।२८६॥ सुदुष्टमनसा पूर्व यत्कर्मममुपार्जितम् । तस्मिन् फलंप्रदेयास्ते कोज्येषां क्रोधमुहेत् ।।२८७॥ विद्यमाने रणे यद्वञ्चेतसो जायते धृतिः । कर्मणा योध्यमानेन किं विमुक्तिने जायते ॥२८८|| स्वहितं यः परित्यज्य सयत्नं पापमाहरेत् । क्षमा न चेत्करोम्यस्य स कृतघ्नो न विद्यते ॥२८॥ __ १ कल्पान्तमपि स्व. । २ श्लोकोऽयं ख-पुस्तके नास्ति । ३ दिवसो न क ४ फलप्रदेयास्ति स । ५ च. स्व.।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy