________________
૨૫૦
सिद्धान्तसारादिसंग्रहे
------
-----------------
.-
-..
-
-
-.-.-.-----
-
प्रज्ञाङ्गना सदा सेव्या पुरुषेण सुखावहा । हेयोपादेयतत्वज्ञा या रता सर्वकर्मणि ॥ २५८ ।। दयाङ्गना सदा सेव्या सर्वकालफलप्रदा। सेवितासौं करोत्याशु मानसं करुणात्मनम् ॥ २५९ ॥ मैन्यङ्गना सदोगामा हृदयानन्द कारिणी या विधत्ते कृतोपास्तिश्चित्तं विद्वेपवर्जितं ॥ २६ ॥ सर्वसत्वे दया मैत्री यः करोति सुमानसः । जयत्यसावरीन् सर्वान् बाह्याभ्यन्तरसंस्थितान् ॥२६॥ शमं नयन्ति भूतानि ये शक्ता देशनाविधा । कालादिलब्धियुक्तानि प्रत्यहं तस्य निर्जरा ॥ २६२।। शमो हि न भवेद्येषां ते नराः पशुसन्निभाः । समृद्धा अपि तच्छास्त्रे कामार्थरति सङ्गिनः ।।२६३।। चित्तं ( ) नरकतिर्यक्षु भ्रमतोपि निरन्तरं । यतोऽसौ विद्यते नैव समो दुरितवन्धिनः ॥२६॥ मनस्वाल्हादिनी सेव्या सर्वकालसुखप्रदा। उपसेव्या त्वया भद्र ! क्षमा नाम कुलाङ्गना ॥ २६५॥ क्षमया क्षीयते कर्म दुःखदं पूर्वसंचितं । चित्तं च जायते शुद्धि विद्वेषभयवाज॑तम् ॥२६६॥ प्रज्ञा तथा च मंत्री च समता करुणा क्षमा |
सम्यक्त्वसहिता सेच्या सिद्धिसौख्यसुखप्रदा ॥२६७।। १ कामः ख. २ करुणात्मनां क; करुणात्मज ख । ३ युक्तस्य स्त्र.1 ४ सच्छाने ख.। ५ जन्तोः मृविद्यते ख.। ६ अस्मात् श्लोकारपूर्वमयश्लोकः ख-पुस्तके ।
कर्मणां ध्वंसने चित्तं राग मोहारिनाशने ।
द्वेष कषायधगे च नायोग्यो लब्धुमर्हति ।। १ ॥ ७ कर्म क.। ८ प्रज्ञासूया स्त्र. ।