________________
सिद्धान्तसारादिसंग्रहे--
परिग्रहे महाद्वेषो मुक्तौ च रतिरुत्तमा । सथाने चित्तमेका रौद्रा नव संस्थितम् ।।१९२ ।। धर्मस्स संचये यत्नं कर्मणां च परिक्षये । साधना हितं चिर्न सर्वगायन।११३ मानस्तंभं दृढं भक्त्वा लोभार्दैि च विदार्य चें। मायावल्ली समुत्पाट्य क्रोधशत्रु निन्य च ॥१९४॥ यथाख्यातं हितं प्राप्य चारित्रं ध्यानतत्परः । कर्मणां प्रक्षयं कृत्वा प्राप्नोति परमं पदम् ।। १९५।। संगादिरहिता धीरा रागादिमलवर्जिताः । शान्ता दान्तास्तपोभूषा मुक्तिकांक्षणतत्पराः ॥१९६।। मनोवाकाययोगेषु प्रणिधानपरायणाः । वृत्ताट्या ध्यानसम्पबास्ते पात्रं करुणापराः ॥१९७॥ धृतिभावनया युक्ता शुभभावनयान्विताः । तत्वार्थाहितचेतस्कास्ते पात्रं दातुरुत्तमाः ॥ १९८ ।। धृतिभावनया दुःखं सत्वभावनया भवम् | ज्ञानभावनया कर्म नाशयन्ति न संशयः ॥ १९९ ॥ अंग्रहो हि शमे येषां विग्रहं कर्मशत्रुभिः। विषयेषु निरासङ्गास्ते पात्र यतिसत्तमाः ॥२०॥ निःसंगिनोऽपि धृत्ताच्या निस्नेहाः सुश्रुतिप्रियाः। अभूषा पि तपोभूषास्ते पात्रं योगिनः सदा ॥२०१२॥ ममत्वं सदा त्यक्त स्वकायेऽपि मनीषिभिः । ते पात्रं संयतात्मानः सर्वसत्वहिते रताः ।। २०२॥ १ अग्राह्ये हि समे ख.।