________________
सार-समुच्चयः ।
इहामुत्र व लोके वै तैरात्मा वंचितः सदा ॥१८॥ पंचतासन्नता प्राप्तं न कृतं सुकृतार्जनं । स मानुषेऽपि संप्राप्ते हा! गतं जन्म निष्फलम् ? ॥१८१।। कर्मपाशविमोक्षाय यत्नं यस्य न देहिनः । संसारे च महागुप्ती बद्धः सतिष्ठते सदा ।।१८२।। गृहाचारकवासेऽस्मिन् विपयामिपलोभिनः । सीदति नरशार्दूला बद्धा बान्धवमन्धनः ॥१८३॥ गर्भवासेऽपि यहःक्खं प्राप्तमत्रैव जन्मनि । अधना विस्मृतं न येनात्मानं न अध्यसे ॥१८४॥ चतुरशीतिलक्षेषु योनीनां भ्रमता त्वया । प्राप्तानि दुःखशल्यानि नानाकाराणि मोहिना ॥१८५॥ कथं नोद्विजसे मूढ ! दुःखात् संमृतिसंभवात् । येन त्वं विषयासक्तो लोभेनास्मिन् वशीकृतः ॥१८६॥ यत्चयोपार्जितं कर्म भवकोटिपु पुष्कलं । तच्छेत्तुं चेन्न शक्तोऽसि गतं ते जन्म निष्फलम् ।।१८७॥ अज्ञानी क्षिपयेत्कर्म यजन्मशतकोट्रिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा निहन्न्यन्तमुहर्ततः ॥१८॥ जीचितेनापि किं तेन कृता न निर्जरा तदा । कर्मणां संवरो वापि संसारासारकारिणांम् ॥१८९|| स जातो येन जातेन स्वकृता पक्कपाचना। कर्मणां पाकघोराणां विविधेन महात्मनाम् ॥१९॥ रोषे रोपं परं कृत्वा माने मानं विधाय च ।
सङ्गे सङ्ग परित्यज्य स्वात्माधीनसुखं कुरु ॥१९॥ १ अधुना किं विस्मृतं तेन स.। २ कर्मणां क,। ३ तेन ख.। ४ निबुझेन स.।