________________
सार-समुच्चयः ।
Mayvvv1.MAAdvice
सुखसंभोगसंमूढा विषयावादलम्पटाः । स्वहिताद्धशमागत्य गृहवासं सिषेविरे ॥ १५९ ।। वियोगा बहयो दृष्टा द्रव्याणां च परिक्षयात् । तथापि निवृणः चेतः सुखास्वादनलम्पटः ॥ १६० ॥ यथा च लागते चेनः सम्पति सुनिला ! तथा ज्ञानविदा कार्य प्रयत्नेनापि भूरिणा || १६१ ॥ विशुद्धं मानसं यस्य रागादिमलवर्जितम् । संसारायं फलं तस्य सकलं समुपस्थितम् ।। १६२॥ संसारध्वंसने हीष्टं धृतिमिन्द्रियनिग्रहे । कषायविजये यत्नं नाभन्यो लब्धुमर्हति ॥ १६३ ॥ एतदेव परं ब्रह्म न विन्दन्तीह मोहिनः । यदेतचित्तनमल्यं रागद्वेषादिवर्जितम् ।। १६४ ॥ तथानुष्ठेयमेतद्धि पंडितेन हितैषिणा । यथा न विक्रिया याति मनोऽत्यथै विपत्स्वपि ॥१६५।। धन्यास्ते मानवा लोके ये च प्राप्यापदां पराम् । विकृतिं नैव गच्छन्ति यतस्ते साधुमानसाः ।।१६६॥ संक्लेशो न हि कर्तव्यः संक्लेशो बन्धकारण । संकेशपरिणामेन जीवो दुःखस भाजनं ॥ १६७ ।। संक्लेशपरिणामेन जीवः प्राप्नोति भूरिशः । सुमहत्कर्म पम्बन्धं भवकोटिषु दुःखदम् ।। १६८ ।। चित्तरत्नमसंकिष्ट महतामुत्तमं धनम् | येन सम्प्राप्यने स्थानं जरामरणवर्जितम् ।। १६९ ॥ सम्पत्तौ विस्मिता नैव विपत्तो नैव दुःखिताः । महतां लक्षणं ह्येतन तु द्रव्यसमागमः ॥१७॥