________________
सार-समुच्चयः ।
काममिच्छानिरोधेन क्रोधं च क्षमया भृशं । जयेन्मानं मृदत्वेन मोहं संज्ञानसेवया ॥ ११७ ।। तस्मिन्नुपशमे प्राप्ते युक्तं सद्वृत्तधारणं । तृष्णां सुदरतस्त्यक्त्वा विपानमिव भोजन ।। ११८ ॥ कर्मणां शोधन श्रेष्ठं ब्रह्मचर्यसुरक्षित । सारभूतं चरित्रस्य देवैरपि सुपूजितम् ॥ ११९ ॥ या चैषा प्रमदा भाति लावण्यजलवाहिनी । सैंया वैतरणी धोरं दुःखोर्मिशतसंकुलो ॥ १२० ।। संसारस्य च बीजानि दुःखानां राशयः पराः । पापस्य च निधानानि निर्मिता केन योषितः ॥१२१ ।। इयं सा मदनज्वाला बन्हेरिव समुद्भुता । मनुष्यैर्यत्र हूयंते यौवनानि धनानि च ॥ १२२ ॥ नरकावर्तपातिन्यः स्वर्गमार्गदृढार्गलाः । अनर्थानां विधायिन्यो योषितः केन निर्मिताः ॥१२३॥ कृमिजालशताकीर्णे दुर्गन्धमलपूरिते । विण्मूत्रसंवृते स्त्रीणां का काये रमणीयता ॥ १२४ ॥ अहो ते सुचितां प्राप्ता ये कामानलवर्जिताः । मद्वृत्तं विधिनापाल्य यास्यन्ति पदमुत्तमं ॥ १२५ ।।
मोरा स.। २ अस्मादो लोकोऽयं ख-पुस्तके
दर्शने हरते चि स्पर्शने हरते धनम्
संयोगे हरते प्राणं नारी प्रत्यक्षराक्षसी ॥१॥ ३ नराणां ख. । ४ वयात्रसंघृते स. ।