________________
....
.
.
सार-समुच्चयः ।
२३५ कामाहिदृढदष्टस्य तीव्रा भवति वेदना | थमा सुमोहितो अन्तुः संसार परिपती ।। १ ।। दुःखानामाकरो यस्तु संसारस्य च वर्धनम् । स एव मदनो नाम नराणां स्मृतिमूदैनः ।। ९६ ।। संकल्पाच समुद्भूतः कामसर्पोतिदारुणः । रागद्वेपद्विजिन्होऽसौ वशीकर्तुं न शक्यते ॥ ९७ ॥ दुष्टा येयमनङ्गेच्छा सेयं संसारवर्धिनी । दुःखस्योत्पादने शक्ता शक्ता वित्तस्य नाशने ।। ९८ ॥ अहो ते धिषणाहीना ये स्मरस्य वशं गताः । कृत्वा कल्मषमात्मानं पातयन्ति भवार्णवे ।। ९९ ।। स्मरेणातीवरौद्रेण नरकावर्तपातिना । अहो खलीकृतो लोको धर्मामृतपराङ्मुखः ॥ १० ॥ स्मरेण स्मरणादेव वैरं देवनियोगतः। हृदये निहितं शल्यं प्राणिनां तापकारकम् ॥ १०१ ।। तस्मात्कुरुत सद्वृत्तं जिनमार्गरताः सदा। ये सत्संडितां याति स्मरशल्यं सुदुर्धरम् ।। १०२ ॥ चित्तसंदूपंकः कामस्तथा सद्गतिनाशनः । सदवृत्तध्वंसनवासी कामोऽनर्थपरम्परा ॥ १०३ ।। दोपाणामाकरः कामो गुणानां च विनाशकृत् । पापस्य च निजो बन्धुः परापदां चैव संगमः ॥ १०४॥ पिशाचेनैव कामेन छिद्रितं सकलं जगत् ।
बंभ्रमेति परायनं भवाब्धों स निरन्तरम् ॥ १०५ ।। पतीत्रभाषाति वेदना. क.। २ यस्याप्तिमोहितो क.। ३ बन्दनः खः । ४ संदूषणः ख । ५ निरन्तरः क । '