SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३२ सिद्धान्तसारादिसंग्रह -rrrrrr-a-..-rrrrrrrr स.धों यो दयायुक्तः सर्वप्राणिहितप्रदः । स एवोत्तारणे शक्तो भवाम्भोधौ सुदुस्तरे ॥६४॥ यदा कंठगतप्राणो जीवोऽसौ परिवतते । नान्यः कश्चित्तदा त्राता मुक्त्वा धर्म जिनोदितम् ।।६५|| अल्पायुपा नरेणेह धर्मकर्मविजानता | न झायते कदा मृत्युभविष्यति न संशयः ॥६६॥ आयुर्यस्यापि देवः परिज्ञाते हितान्तके । तस्यापि क्षीयते सधो निर्मलोत्तरयोगतः ।। ६७॥ जिनैर्निगदितं धर्म सर्वसौख्यमहानिधिम् । ये न 'तं प्रतिपद्यन्ते तेषां जन्मनिरर्थकम् ॥ ६८ ॥ हितं कर्म परित्यज्य पागम रज्यते । तेन वै दह्यते चेतः शोचनीयो भविष्यति ॥ ६९ ॥ यदि नामाप्रियं दुःखं सुखं वा यदि वा प्रियम् | ततः कुरुत सद्धर्म जिनानां जितजन्मनाम् ।। ७० ॥ विशुद्धादेव संकल्पात्समं सद्भिरुपायते । स्वल्पेनैव प्रयासेन चित्रमेतदहो परम् ॥७॥ धर्म एव सदा त्राता जीवानां दुःखसंकटात् । तस्मात्कुरुत भो यत्नं यत्रांनन्तसुखप्रदे ॥७२।। १ अस्याने भावप्राभृतस्येयं गाथा वर्तते । जीवविमुक्को सवओ दसणमुको य होइ चलसवओ । सवओ लोयअपुजो लोउत्सरियम्मि चलसवओ ॥१॥ २ तस्य सः के--पुस्तके । ३ निमित्तोत्तारयोगतः के-पुस्तके । 'तच प्रपद्यन्ते क । ५ तत्रा स ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy