SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२८ सिद्धान्तसारादिसंग्रहे छित्वा स्नेहमयान् पाशान् भित्वा मोहमहार्गलाम् | सचारित्र समायुक्तः शूरो मोक्षपथे स्थितेः ॥ २० ॥ अहो मोहस्य माहात्म्यं विद्वांसो येऽपि मानवाः । मुन्ते तेsपि संसारे कामार्थरतितत्पराः ॥ २१ ॥ कामः क्रोधस्तथा लोभो रागो द्वेषश्च मत्सरः । मदो माया तथा मोहः कन्दर्पो दर्प एव च ॥ २२ ॥ एते हि रिपवो चौंरा धर्मसर्वस्वहारिणः । एतैर्वभ्रम्यते जीवः संसारे बहुदुःखदे || २३ || रागद्वेषमयो जीवः कामक्रोधवशे यतः । लोभमोहमदाविष्टः संसारे संसरत्यसौ ।। २४ ॥ सम्यक्त्वज्ञानसम्पन्नो जैनभक्त जितेन्द्रियः । लोभमोहमस्त्यक्तो मोक्षभागी न संशयः ।। २५ ।। कामक्रोधस्तथा मोहत्रयोऽप्येते महाद्विपः । एतेन निर्जिता यावत्तावत्सौख्यं कुतो नृणाम् ॥ २६ ॥ नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः | नास्ति क्रोधसमो वन्हिर्नास्ति ज्ञानसमं सुखम् ॥ २७ ॥ कषायविषयार्त्तानां देहिनां नास्ति निर्वृतिः । तेषां च विरमे सौख्यं जायते परमाद्भुतम् ॥ २८ ॥ कषायविषयोरगैत्मा च पीडितः सदा । चिकित्स्थतां प्रयलेन जिनवाक्सार भैषजैः ॥ २९ ॥ Andes १ अस्माद अवस्तनः श्लोकोऽधिकः ख- पुस्तके | कर्मणा मोहनीयेन मोहितं सकलं जगत् । धन्या मोहं समुत्सायं तपस्यन्ति महाधियाः ॥ १ ॥ २ विषयो योगध्यात्मा एक पुस्तके । विषयै नैरात्मा ' ख- पुस्तके " .
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy