________________
श्रम- रसायणं ।
सम्मत्त णाण दंसण वीरिय सुहमें तहेव अवगह | अगुरुलघुमन्याचाहं अट्ठगुणा होंति सिद्धाणं ॥ १९२ ॥ सम्यक्त्वं ज्ञानं दर्शनं वीर्यं सूक्ष्मं तथैवावगाहनं । अगुरुलघु अन्याबाधं अष्टगुणा भवन्ति सिद्धानाम् ॥ भवियाण बोहणत्थं इय धम्मरसायणं समासेण । वरपणं दिणिणारइयं जमणियम जुतेण ॥ १९३ ॥ भव्यानां बोधनार्थं इदं धर्मरसायनं समासेन | वरपअनन्दिमुनिना रचितं यमनियमयुक्तेन ॥
वृदि सिरिधम्मरसायणं सम्मतं ।
१५
२२५