________________
२२४
सिद्धान्तसारादिसंप्रहे
हेमंते धिदिमंता गलिणिदलविणासियं महासीयं । संसारदुक्ख भीए विसर्हति चडंति य सीयं ।। १८६ ॥ हेमन्ते धृतिमन्तो नलिनीदलविनाशितं महाशीतं । संसारदुःखभयानपि सहन्ते चंडमिति च शीतं ॥ जलमलमइलिअंगा पावमलविवज्जिया महाभुणियो । आइबस्साहमुहं करंति आदावणं धीरा ।। १८७ ॥ जलमलमलिनिताङ्गाः पापमदविवर्जिता महामुनयः । आदित्यस्याभिमुखं कुर्वन्ति आतापनं श्रीराः ॥ धारंधसारगहिले कापुरीसमयागरं परमभीमे । सुणिणो वसंति रणे तरुमूले वरिसयालम्मि || १८८ ॥ धारान्धकारगहने कापुरुपभयकरे परमभीमे ।
मुनयो वसन्ति अरण्ये तरुमूले वर्षाकाले || अणयारपरमधम्मं धीरा काऊण सुद्धसम्मत्ता । गच्छति देई सग्गे केई सिज्यंति धुंदकम्मा ॥ १८९ ॥ अनगारपर मैं धीराः कृत्वा शुद्धसम्यक्त्वाः । गच्छन्ति केचित् स्वर्गे केचित् सिद्धयन्ति भुतकर्माणः ॥ वि अस्थि माणुसा आदसमुत्थं चिय विषयातीदं । अच्युच्छिष्णं च सुहं अणोवमं जं च सिद्धाणं ॥ १९० ॥ नाप्यस्ति मनुजानां आत्मसमुत्थं एव विषयातीतं । अव्युच्छिन्नं च सुखं अनुपमं यच्च सिद्धानां ||
कम्मविडा (ला) सीदीभूदा भिरंजणा णिवा । अट्टगुणा किद किच्चा लोयग्गणिवासिणो सिद्धा । १९१ ॥ अष्टविधकर्मविकलाः शर्तिभूता निरंजना नित्याः ३ अष्टगुणाः कृतकृत्या टोकामनिवासिनः सिद्धाः ॥