________________
धम्म-रसायणं ।
२२३
भुजित्ता मणुलोए सब्वे हियइच्छियं अविग्घेण। होऊग भोयविरो जिणदिक्खं गिण्हए परमं ।। १८०॥ भुक्त्वा मनुजलोके सर्वान् हृदयेप्सितान अविनेन ।
भूत्वा भोगविरतो जिनदीक्षां गृह्णाति परमां ।। डहिऊण य कम्मवणं उग्गेण तवाणलेण णिस्सेसं । आपुण्णभवं अणंत सिद्धिसुहं पाचए जीओ ॥१८१ ॥ दग्ध्वा च कर्मवनं उग्रेण तपोऽनलेन निःशेष ।
आपूर्णभवमनन्तं सिद्धिमुखं प्राप्नोत्ति जीवः ।। सुमणुसहिए बल्लहमणाइसिद्ध तओ समासेण । अणयारपरमधर्म वोच्छामि समासओ पत्तो ।। १८३ ।।
सुम...........बालभं अनादिसिद्धं ततः समासेन ।
अनगारपरमधर्म वक्ष्ये समासतः प्राप्तं ।। अहदस पंच पंच य मूलगुणा सव्वतो सदाणयाराणं । उत्तरगुणा अणेया अणयारो एरिसो धम्मो ।। १८३ ॥
अष्टादश पंच पंच च मूलगुणाः सर्वतः सदानगाराणां । उत्तरगुणा अनेके अनगार एतादृशो धर्मः ।। जे सुद्धवीरपुरिसा जाइजरामरणदुक्ख णिबिण्णा । पालंति सुसुद्धभावा ते मूलगुणा य परिसेसा ॥ १८४ ।।
ये शुद्धवीरमुरुषा जातिजरामरणदुःखनिर्विग्नाः ।
पालयन्ति सुशुद्धभावास्ते मूलगुणान् च परिशेपान् ॥ इच्चेयाचि सब्वे पालंति सपिरियं अगृहंता। उवलद्धयावधीरा संसारदुक्खक्खयंहाए ॥१८५॥ इत्यादिकानपि सर्वान् पालयन्ति स्वार्य अगृहमानाः । अपलुब्धका ? धीराः संसारदुःखक्षयेच्छया ।