________________
२२२
सिद्धान्तसारादिसंग्रहे--
nannina
amanarmrrrrruwwwwwvirrrrrrrrrrrrrrrrrr
प्रतिबोधितो हि सन् अन्यैः सुरैः सुरवर एवं ।
ततः करोति महापूजां भक्त्या जिनवरेन्द्राणां ।। कुणा गुमो वि स तुदो भड़वेललोगनको देभो । वरणाउयं स पच्छा कुणइ पुणो पुचकयउति ।। १७५ ।।
करोति पुनरपि च तुटः अठवेलालोचनं ! च स देवः ।
वरनाटकं स दृष्ट्वा करोति पुन: पूर्वकर्म इति ।।? दिल्बच्छराहिं य समं उत्तंगपउहाराहिँ चिरकालं । अणुहवइ कामभोए अहगुणरिद्धिसंपण्णो ॥ १७६ ।। दिव्याप्सरोभिश्च सम उत्तंगप्र....हाराभिः चिरकालं ।
अनुभवति कामभोगान् अष्टगुणासम्पन्नः ।। अणिमं महिम लहिम पत्ती पायम्म कामरूविसं । ईसत्तं च सित्तं अहगुणा होति णायव्वा ।। १७७ ।।
अणिमा महिमा लघिमा प्राति: प्राकाम्यं कामरूपित्वं ।
ईशित्व व वशित्व अष्टगुणा भवन्ति ज्ञातव्याः ।। इय अगुणो देओ जरवाहिविवन्जिओ चिरं काल । जिणधम्मस्म फलेण य दिव्चसुहं भुंजए जीओ ॥ १७८ ॥
इति अष्ठगुणो देवो जराव्याधिविर्जितश्चिरं कालं | जिनधर्मस्य फलेन च दिश्यसुखं भुक्त जीवः ।। इति देवसुगइसम्मसा-इति देवसुगतिः समाप्ता ।
भुंजित्ता चिरकालं दिवं हियइच्छियं सुहं सग्गे | माणुसलोयम्मि पुणो उम्पज्जए उत्तमे वंसे ॥ १७१।।
भुक्त्वा चिरकालं दिव्यं हृदयेप्सितं सुख स्वर्गे । मानुषलोके पुनः उत्पद्यते उत्तमे वंशे ।।