________________
धम्म- रसायणं ।
२२१
पुनरपि प्रणतमस्तक भणति सुरः अंजा शिरसि कृत्वा । धर्माचार्याय नमः येनाहं ग्राहितः धर्मः ॥
सो मज्झ बंदणीओ अहिगमणीओ य पुत्रणीओ य । जस्स पसाएणाहं उप्पण्णो देवलोयम्मि ॥ १६९ ॥ स मम वन्दनीयः अभिगमनीयश्च पूजनीयश्च । यस्य प्रसादेनाहं उत्पन्नो देवलोके ॥ अहिसेहहिं देवा णाऊण करंति तस्स अहिसेहं । पुणरवि अरुहं गेहं आमंति मणोहरं रम्मं ॥ १७० ॥ अभिषेकगृहं देवा नीत्वा कुर्वन्ति तस्याभिषेकं 1 पुनरपि अर्हद्रहं आनयन्ति मनोहरं रम्यं ॥ बहुभूसोहि देहं सूरांतादि (ख) मोहिं । अहिसिंचिऊण पुणरवि देवा बंधेति वरपहुं ।। १७१ ॥ बहुभूषणैः देहं भूषयन् तस्य दिव्य मंत्रैः । अभिषिच्य पुनरपि देवा बध्नन्ति वरपट्टम् || सिंहासणद्वियस्स हु सुहगेहेसु सुहु रमणीए । उबगम के देवा जोगाई कति कम्माई ॥ १७२ ॥ सिंहासनस्थितस्य हि शुभगृहेषु सुष्ठु रमणीयेषु । उपगम्य केचिद्देवा योग्यानि कथयन्ति कर्माणि ॥ १
पढमं जिणंद पूर्व अवि चलवरलोयणं पुणो पेच्छा | वरणाइयस्स पिच्छा तह माणिय दिव्यबहुआउ ॥ १७३ ॥
प्रथमं जिनेन्द्रपूजा अपि चलत्ररलोचनं पुनः पश्चात् । वरनाटकं पश्चात् तथा...
॥
पडिवोहिओ हु संतो अहिं सुरेहिं सुखरो एवं | तो कुणइ महापूअं भत्तीए जिनवरिंदाणं ॥ १७४ ॥