________________
२२०
सिद्धान्ससारादिसंग्रह
बरमुरजगुन्दुभिरवानि भैर्यः शंखवेणुवीणाः।
पटुपटहझल्लयः वादयति । सलीमा गायति अच्छाओ काओ वि मणोहराओ गीयाओ। काओवि वरंगीओ णञ्चति विलासत्रेसाओ ॥ १६३ ॥
गायन्ति अप्सरसः का अपि मनोहराणि गीतानि ।
का अपि वराङ्गा नृत्यन्ति बिलासवेपाः ।। को मज्झ इमो जम्मो रमणीओ आसमो इमो को बा । कस्स इमो परिवारो एवं चिंतेइ सो देओ ॥ १६४॥
किं मम इदं जन्म रमणीय आसीदयं को वा।
कस्याय परिवार एवं चिन्तयति स देवः ।। जाऊण देवलोयं पुणरवि उम्पत्तिकारणं देओ। सवंगजायभासो वियसियवयणो य चितेइ ।। १६५ ।।
ज्ञात्वा देवलोक पुनरपि उत्पत्तिकारणं देवः ।
सर्वानजातभास: बिकसितवदनश्च चिन्तयति ।। किं दत्तं वरदाणं को व मए, सोहणो तवो चिण्णो । जेण अहं सुरलोए उवचण्णो सुद्धरसणीए ॥ १६६ ।।
किं दत्तं वरदानं किं वा मया शोभनं तपः चितः। ।
येनाह मुरलोके उपपन्नः शुद्ध.............. || पाऊण णिरवसेसं पुवभवे य जिणपुज्जआ रइया। तो कुणइ णमोकारं भत्तीए जिणवरिंदाणं ॥१६७।।
ज्ञात्वा निरवशेषं पूर्वभवे च जिनपूजा रचिता। ततः करोति नमस्कारं भक्त्या जिनवरेन्द्राणां ।। पुणरवि पणमियमत्थो भगइ सुरो अंजाल सिरे किच्चा । धम्मायरियस्स गमो जेणाई गाहिओ धम्मो ॥१६८ ॥