SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२० सिद्धान्ससारादिसंग्रह बरमुरजगुन्दुभिरवानि भैर्यः शंखवेणुवीणाः। पटुपटहझल्लयः वादयति । सलीमा गायति अच्छाओ काओ वि मणोहराओ गीयाओ। काओवि वरंगीओ णञ्चति विलासत्रेसाओ ॥ १६३ ॥ गायन्ति अप्सरसः का अपि मनोहराणि गीतानि । का अपि वराङ्गा नृत्यन्ति बिलासवेपाः ।। को मज्झ इमो जम्मो रमणीओ आसमो इमो को बा । कस्स इमो परिवारो एवं चिंतेइ सो देओ ॥ १६४॥ किं मम इदं जन्म रमणीय आसीदयं को वा। कस्याय परिवार एवं चिन्तयति स देवः ।। जाऊण देवलोयं पुणरवि उम्पत्तिकारणं देओ। सवंगजायभासो वियसियवयणो य चितेइ ।। १६५ ।। ज्ञात्वा देवलोक पुनरपि उत्पत्तिकारणं देवः । सर्वानजातभास: बिकसितवदनश्च चिन्तयति ।। किं दत्तं वरदाणं को व मए, सोहणो तवो चिण्णो । जेण अहं सुरलोए उवचण्णो सुद्धरसणीए ॥ १६६ ।। किं दत्तं वरदानं किं वा मया शोभनं तपः चितः। । येनाह मुरलोके उपपन्नः शुद्ध.............. || पाऊण णिरवसेसं पुवभवे य जिणपुज्जआ रइया। तो कुणइ णमोकारं भत्तीए जिणवरिंदाणं ॥१६७।। ज्ञात्वा निरवशेषं पूर्वभवे च जिनपूजा रचिता। ततः करोति नमस्कारं भक्त्या जिनवरेन्द्राणां ।। पुणरवि पणमियमत्थो भगइ सुरो अंजाल सिरे किच्चा । धम्मायरियस्स गमो जेणाई गाहिओ धम्मो ॥१६८ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy