________________
धम्म- रसायण |
त्यक्त्वा सर्वसङ्गान् गृहीत्वा तथा महाव्रतानि पंच । चरमान्ते सन्यासं यत् गृहति सा चतुर्थी शिक्षा ॥ एयाई क्याई णरो जो पालह जइ सुद्धसम्मतो । उप्पज्जिऊण सग्गे सो मुंह ये सोनखं ॥ १५७ ॥! एतानि व्रतानि नरो यः पालयति यदि शुद्धसम्यक्त्वः । उत्पद्य स्वर्गेस भुंक्ते इच्छितं सौख्यं ॥ दिव्वाणि विमाणाणि य सुरलोए होंति पंचवण्णाई । दित्तीए आयव्यं जिणंति चंदस्स कंतीए || १५८ ॥ दिव्यानि विमानानि च सुरलोके भवन्ति पंचवर्णानि । दीपया आदित्यं जीयन्ते चन्द्र कान्त्या || सोहंति ताई णिचं पलंचवर हेमदा मर्घदाहिं । बहुविकडे तहा णाणाविधयवएहिं ।। १५९ ॥
शोभन्ते तानि नित्यं प्रलंगवरहेमदामघंटाभिः । बहुविधः तथा नानाविधध्वजापताकाभिः ॥ तेसिं होंति समीवे बहुमेवजलासया परमरम्मा | मोहंति सव्वकालं फलपुष्पवालपत्तेहिं ।। १६० ॥ 'तेघां होंति समीपे बहुभेदजलाशयाः परमरम्याः । शोभन्ते सर्वकाल फलपुष्पवालपत्रैः ॥ दहूण य उपपत्ति केई विज्नंति सेयचमरेहिं |
कई जयजयसदे कुव्वंति सुरा सउच्छाहा ।। १६१ ॥ दृष्ट्वा चात्पत्ति केचित् वीजयन्ति श्वेतचमरैः ।
केचित् जयजयशब्दान् कुर्वन्ति मुराः सोत्साहाः ॥ वरमुरखदुंदुहिरओ भेरीओ संखवेणुवीणाओ । पदुपहरिओ वार्यति सुरा सलीलाए । १६२ ॥
२१९.