SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१८ सिद्धान्तसारादिसंग्रहे वधबन्धपाशच्छेदानि तथा गुरुभाराधिरोहणं चैव । नापि करोति यः परेषां द्वितीयं गुणवतं भवति || बच्छच्छभूसणाणं तंबोलाहरणगंधपुप्फाणं । जं किज्जा परिमाणं तिदियं तु गुणव्वयं होई ॥१५१।। वस्त्रास्त्रभूषणानां ताम्बूलाभरणगंधपुष्पाणां । यत्क्रियते परिमाण तृतीयं ट गणत्रतं भवति । पंचणमोक्कारपयं मंगल लोगुत्तमं तहा सरणं । णिचं झाएयव्वं उभए सज्झाहिं हिययम्मि ।। १५२ ।। पंचनमस्कारपदं मंगलं लोकोत्तमं तथा शरणं । नित्यं ध्यातव्यं उभयोः सन्ध्ययोः हृदये ॥ रुद्दविवज्जणं पि समदा सब्वेसु चेव भूदेस । संजमसुहभावणा वि सिक्खा सा वुचए पढमा ।। १५३ ।। रुद्रातविवर्जनमपि समता सर्वेषु चैव भूतेषु । संयमशुभभावना अपि शिक्षा सा उच्यते प्रथमा । उववासो कायन्वो मासे मासे चउस्सु पव्वेसु । हवदि य विदिया सिक्खा सा कहिया जिणवरिंदेहिं॥१५४।। उपवासः कर्तव्यो मासे मासे चतुर्यु पर्वसु । भवति च द्वितीया शिक्षा सा कविता जिनेन्द्रः ।। असणाइचउवियप्पो आहारी संजयाण दादब्यो । परमाए भत्तीए तिदिया सा बुच्चए सिक्खा ॥ १५५ ॥ अशनादिचतुर्विकल्प आहारः संयताना दातव्यः । परमया भक्त्या तृतीया सा उच्यते शिक्षा ।। चहऊण सव्यसंगे गहिऊणं तह महब्बए पंच । चरिमंते सम्पासं जं धिप्पइ सा चउत्थिया सिक्खा ।।१५६ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy