________________
२१८
सिद्धान्तसारादिसंग्रहे
वधबन्धपाशच्छेदानि तथा गुरुभाराधिरोहणं चैव ।
नापि करोति यः परेषां द्वितीयं गुणवतं भवति || बच्छच्छभूसणाणं तंबोलाहरणगंधपुप्फाणं । जं किज्जा परिमाणं तिदियं तु गुणव्वयं होई ॥१५१।।
वस्त्रास्त्रभूषणानां ताम्बूलाभरणगंधपुष्पाणां ।
यत्क्रियते परिमाण तृतीयं ट गणत्रतं भवति । पंचणमोक्कारपयं मंगल लोगुत्तमं तहा सरणं । णिचं झाएयव्वं उभए सज्झाहिं हिययम्मि ।। १५२ ।।
पंचनमस्कारपदं मंगलं लोकोत्तमं तथा शरणं । नित्यं ध्यातव्यं उभयोः सन्ध्ययोः हृदये ॥ रुद्दविवज्जणं पि समदा सब्वेसु चेव भूदेस । संजमसुहभावणा वि सिक्खा सा वुचए पढमा ।। १५३ ।। रुद्रातविवर्जनमपि समता सर्वेषु चैव भूतेषु ।
संयमशुभभावना अपि शिक्षा सा उच्यते प्रथमा । उववासो कायन्वो मासे मासे चउस्सु पव्वेसु । हवदि य विदिया सिक्खा सा कहिया जिणवरिंदेहिं॥१५४।।
उपवासः कर्तव्यो मासे मासे चतुर्यु पर्वसु । भवति च द्वितीया शिक्षा सा कविता जिनेन्द्रः ।। असणाइचउवियप्पो आहारी संजयाण दादब्यो । परमाए भत्तीए तिदिया सा बुच्चए सिक्खा ॥ १५५ ॥
अशनादिचतुर्विकल्प आहारः संयताना दातव्यः ।
परमया भक्त्या तृतीया सा उच्यते शिक्षा ।। चहऊण सव्यसंगे गहिऊणं तह महब्बए पंच । चरिमंते सम्पासं जं धिप्पइ सा चउत्थिया सिक्खा ।।१५६ ॥