________________
धम्म-रसायणं ।
२१७
कागादिभिस्सत्यं परपीडाकरं तु सत्यवचनमपि ।
वर्जतो मरस्य हि द्वितीयं तु अणुव्रतं भवति ।। गामे णयरे रण्यो बट्टे पडियं च अब विस्सरियं । णादाणं परवं तिदियं तु अणुव्वयं होई ।। १४५ ॥
ग्रामे नगरे अरर को नातितं र जिम ;
नादानं परद्रव्यं तृतीयं तु अणुव्रतं भवति ॥ मायावहिणिसमाओ दहव्वाओ परस्स महिलाओ। सयदारे संतोसो अणुवयं तं चउथं तु ॥ १४६॥
मातृस्वसृसमाना दृष्टव्याः परस्य महिलाः ।
स्वदारे सन्तोषोऽणुव्रतं तच्चतुर्धे तु ॥ धणधण्णदुपयचउप्पयखेलण्णछादियाण दवाणं । जं किन्जइ परिमाणं पंचमय अणुव्वयं होई॥१४७॥ धनधान्यद्विपदचतुष्पदक्षेत्रान्याच्छादनानां द्रव्याणां ।
यरिक्रयते परिमाणं पंचमकं अणुव्रतं भवति । जं तु दिसावेरमण गमणस्स दुजं च परिमाणं । तं च गुणव्यय पदम भणियं जियरायदोसेहिं ।। १४८॥
यत्तु दिग्विरमणं गमनस्य तु यच्च परिमाण ।
तच्च गुणवतं प्रथम भणितं जितरागदोपैः ।। मज्जारसागरज्जु वंड लोहो य अग्गिविससत्यं । सपरस्स घादहेदूं अपणेमि पणेव दादब्वं ॥ १४९ ॥
मारिश्वरज्जु........लोहश्च अग्निविषशस्त्राणि {
स्वपरस्य घालहेतूनि अन्येषां नैव दातव्यानि ।। वहवंधपासछेदो तह गुरुभाराधिरोहणं चेव । ण वि कुणइ जो परोसें विदियं तु गुणव्ययं होइ ।। १५० ।।