________________
सिद्धान्तसारादिसंग्रहेधम्मो जिणेहि भणिओ सायारो तह हवे अणायारो। एएसि दोण्हं पि हु सारं खलुकोइ सम्मत्तं ॥ १३९ ॥
धर्मो जिनैः भणित: सागारस्तथा भवेदनगारः ।
एतयोर्द्वयोरपि हि सारं खलु भवति सम्यक्त्वं ।। सम्मत्तसलिलपवहो णिचं हिययम्मि पवट्टए जस्म । कम्मं वालुयवरणं तस्स बंधो चिय ण एइ ॥ १४० ॥
सम्यक्त्वसलिलप्रवाहो नित्यं हृदये प्रवर्तते यस्य । कर्म वालुकावरणं तस्य बन्धमेव नैति || सम्मत्तरयणलब्भे गरयतिरिक्खेसु णस्थि उववाओ । जह ण मुअइ सम्मत्तं अहव ण बंधाउमो पुर्च ॥ १४१ ॥
समाचारवलब्धे नरकतिर्यक्षु नास्ति उपपादः।
यदि न मुञ्चति सम्यक्त्वं अथवा न बंध आयुषः पूर्वे ॥ पंचयअणुच्चयाई गुणव्ययाई हवंति तिण्णव । चत्तारि य सिक्खावययाई सायारो एरिसो धम्मो । १४२॥ पंचाणुनतानि गुणनतानि भवन्ति त्रीण्येव ।।
चत्वारि च शिक्षाव्रतानि सागार एतादृशो धर्मः ।। देवयपियरणिमित्तं मंतोसहर्जतभयाणमित्तेण । जीवा पा मारियव्या पढमं तु अणुव्वयं होइ ।। १४३ ॥
देवतापितृनिमित्तं मंत्रौषधयंत्रभयनिमितेन ।
जीत्रा न मारयितन्याः प्रथमं तु अणुव्रतं भवति ॥ वागादीहि असचं परपीडयरं तु सच्चक्यणं पि । वजंतस्स परस्प हु विदियं तु अणुव्वयं होइ ॥ १४४ ॥ १ . बंधुच्चिय णासए तस्स' इति दर्शनप्राभृते पाठातन्तरम् ।