SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणं । २१५ पूजारिहो दु जला धर्णिदरिंदसुरवरिंदाणं । अरियरहस्समहणो अरहतो बुच्चए तमा ॥ १३४ ॥ पूजाहस्तु यस्मात् धरणेन्द्रनरेन्द्रसुरवरेन्द्राणां । अरिरजरहस्यमथन: अर्हन् उच्यते तस्मात् ॥ जियकोहो जियमाणो जियमायालोहमोह जियमयो। जियमच्छरो य जमा तम्हा णामं जिणो उत्तो ॥ १३५ ।। जितक्रोधो जितमानो जितमायालोभमोहः जिनामदः । जितमत्सरश्च यस्मात्तस्मान्नाम जिनः उक्तः ।। जम्मजरमरणतिदयं जम्हा दडूं जिणेण णिस्सेसं । तम्हा तिउरविणासो होइ जिणे णस्थि संदेहो ॥ १३६ ॥ जन्मजरामरणत्रितयं यस्मादम्य जिनेन निःशेषं । तस्मात्रिपुरविनाशो भवति जिने नास्ति सन्देहः । अरहंतपरमदेवं जो बंदइ परमभनिसंजुत्तो। तेलोयवंदणीओ अइरेण य सो णरो होइ ॥१३७ ।। अर्हत्परमदेव यो बन्दते परमभक्तिसंयुकः । त्रिलोकवन्दनीयोऽचिरेण च स नरो भवति ।। जो जिणचरिंदपूअं कुणइ ससत्तीइ सो महापुरिसो। तेलोयप्रअणीओ अइरेण य सो णरो होइ ॥ १३८ ॥ यो जिनवेरन्द्रपूजां करोति स्वशक्त्या स महापुरुषः । त्रिलोकपूजितोऽचिरेण च स नरो भवति ।। सब्धण्द्वपरिक्षा सम्मचा-सर्वशपरीक्षा समाप्ता।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy