________________
सिद्धान्तसारादिसंग्रहे
अण्णाण मोहिएहिं य पंचेंदियलोलुपहिं पुरिसेहिं । जिणणामाई परेसिं कयाई गुणवज्जयागं पि ॥ १२८ ॥ अज्ञानमोहितैश्च पंचेन्द्रियलोलुपैः पुरुषैः । जिननामानि परेषां कृतानि गुणवर्जितानामपि || जह ईसरणाम णरो भिक्खं भमिऊण भुंजय को वि । Free गुणविहूणो किं सर्च ईसरो होइ ।। १२९ ॥ यदि ईश्वरनामा नरः भिक्षां भ्रमित्वा भुंक्ते कोऽपि । ईश्वरस्य गुणविहीनः किं सत्य ईश्वरो भवति ॥ सव्वण्णाम हरी तह लोए हरिहराइया सव्वे । सव्वण्डुगुणविरहिया किं सव्वे होंति सव्वण्हू ।। १३० ॥ सर्वज्ञनामा हरिः तथा लोके हरिहरादिकाः सर्वे । सर्वज्ञगुणविरहिताः किं सर्वे भवन्ति सर्वज्ञाः ॥ जर इच्छय परमपयं अव्वावाहं अणोवमं सोक्खं । तिहुवणवंदियचलणं णमह जिणंदं पयतेण ॥ १३१ ॥
यदि इच्छति परमपदं अव्याबाधं अनुपम सौख्यं | त्रिभुवनवंदितचरणं नमत जिनेन्द्र प्रयत्नेन || जम्हा अरिहंत हवड़ णिराउहो णिन्भयो हवे तम्हा जला हु अनंतसुहो इच्छीविरहिओ हवे तम्हा ॥ १६२ ॥ यस्मात् अर्हन् भवति निरायुधः निर्भयो भवेत् तस्मात् । यस्माद्धि अनन्तसुखं स्त्रीविरहितो भवेत् तस्मात् ॥ जम्हा छतण्हाओ तस्स ण पीडंति परमघोराओ । तन्हा असणं पाणं तिलोयणाहो ण सेबेड़ ।। १३३ ॥ यस्मात् क्षुष्णे तं न पीडयतः परमघोरे । तस्मादसनं पानं त्रिलोकनाथो न सेवते ||
२१४