SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणं । .......... ............ संपुण्णचंदक्यणो जडमउडविवन्जिओ णिराहरणो । पहरणजुवइविमुक्को संतियरो होइ परमप्पा ॥ १२२ ॥ सम्पूर्णचन्द्रवदनः जटामुकुटविजितो निराभरणः । प्रहरणथुवतिविमुक्तः शान्तिकरो भवांते परमात्मा ।। णिम्भूसणो वि सोहइ कोहोराप्रमओमणो ? पत्थि ! जमा वियाररहिओ णिरंबरो मणोहरो तया ॥१२३ ॥ 'निर्भूषणोऽपि शोभते............ ............ । यस्माद्विकाररहितो निरम्बरो मनोहरस्तस्मात् ॥ जमा सो परमसुही परमसियो वुच्चए जिणो तह्मा । देविंदाण वि देओ तमा गाम महादेओ ॥ १२४ ॥ यस्मात् स परमसुखी परमशिव उच्यते जिनस्तस्मात् । देवेन्द्राणामपि देवस्तस्मान्नाम्ना महादेवः ।। अन्यावाहमणंतं जमा सोक्खं करेइ जीवाण 1 तमा संकरणामो होइ जिणो णस्थि संदेहो ।। १२५ ।। अन्याबाप्रमनन्तं यस्मात् सुखं करोति जीवानां । तस्मान्छंकरनामा भवति जिनो नास्ति सन्देहः ।। लोयालीय विदण्ड तह्मा णामं जिणस्स विहति । जला सीयलययणो तह्मा सो बुच्चए चंदो ।। १२६ ॥ लोकालोकवित् तस्मात् माम जिनस्य विष्णुरिति । यस्मान्छीतलवचनस्तस्मात् स उच्यते चन्द्रः ।। अण्णाणाण विणासो विमलाण........दोहयरो। कम्मासुर.......णिडहणो तेण जिणो चुच्चए सूरो ।।१२७|| अज्ञानानां विनाशकः विमलाना....बोधकरः । कर्मा...........निर्दहनः तेन जिन उच्यते सूरः ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy