________________
२१२
सिद्धान्तसारादिसंग्रहे.
ranr-a
जस्स त्थि भयं वि(चित्ते सो गिण्हइ आउहं करग्गेण । जस्म पुणो त्थि भयं तम्साउहकारणं पाथि ॥११६||
यस्यास्ति भयं चित्ते स गृह्णाति आयुधं कराग्रेण । यस्य पुनर्नास्ति भयं तस्यायुधकारणं नास्ति || छुहतण्हवाहिवेयणचिंताभयसोयपीडियसरीरा । संसारे हिंडता ते सब्बर कह होति ॥ ११७ ।।
क्षुधातृष्णान्याधिवेदनाचिन्ताभयशोकपीडितशरीराः । संसारे हिंडमानाः ते सर्वज्ञा कथं भवन्ति ॥ छुह तण्हा भय दोसो राओ मोहो य चिंतणं चाही। जर मरण जम्म णिहा खेदो सेदो विसादो य ॥११८||
क्षुधा तृष्णा भयं दोषो रागो मोहरा चिन्ता व्याधिः ।
जरा मरणं जन्म निद्रा खेदः स्वेदो विषादश्च ।। रह जिंभओ य दप्पो एए दोसा तिलोयसत्ताणं । सन्वेसि सामण्णा संसारे परिभमंताणं ॥ ११९ ॥
रतिजभा च दर्प एते दोषाः बिलोकसत्वानां । सर्वेषां सामान्याः संसारे परिभ्रमतां ॥ एए सव्वे दोसा जस्स ण विज्जति छुहतिसाईया | सो होइ परमदेओ हिस्संदेहेण घेतव्यो ।। १५० ॥ . ___ एते सर्वे दोषा यस्य न विद्यन्ते क्षुधानुपादिकाः ।
स भवति परमदेवो निःसन्देहेन गृहीतव्यः ।। सिंहासणछत्तत्तयदिव्योधुणिपुप्फविहिचमराई । भामंडलदुंदुहिओ वरतरु परमेटिचिहत्थं ।। १२१॥ सिंहासनच्छत्रत्रयदिव्यश्वनिपुष्पवृष्टिचामराणि । भामंडलदुंदुभी घरतरुः परमेष्टिचिन्होत्धानि ।।