SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणं । यदि भवति एकमूर्तिः ब्रह्मा त्रिलोकनाथः मधुमदः । तर्हि ब्रह्मणः शिरो हरेण किं कारणेन छिन्न || णेच्छइ थावरजीवं जंगमजीवेसु संसओ जस्स । मंसं जस्स अदोसं कह बुद्धो होइ परमप्पा ।।११।। मेच्छति स्थावरजीवं जंगमजीवेषु संशयो यस्य । ___ मांस यस्यादोघं कथं बुद्धो भवति परमात्मा ।। 'णियजणणीय पेटं जो फाडिऊग णिग्गओ बहिरं । अण्पोसि जीवाणं कह होई दयावरो बुद्धो ११२।। निजजनन्या उदरं यो विदार्य निर्गतो बहिः । अन्येषां जीवानां कथं भवति दयापरो बुद्धः ॥ जो अपणो सरीरेण समत्थो वाहिवेयणा छ । अण्णेसिं जीवाणं कह वाहि णासए मुरो ॥ ११३ ॥ य आत्मनः शरीरे न समझे व्याधिबेदनां छेतुं । अन्येषां जीवानां कथं व्याधि नाशयति सूरः ॥ ण समत्थो रक्खेउं सयमवि खे राहुणा गसिजतो । कह सो होइ समत्यो रक्खेउं अण्णजीवाणं ॥११४|| न समर्थी रक्षितुं स्वयमपि ने राहुना समानः । कथं स भवति समर्थो रक्षितुं अन्यजीवान् ।। जइ ते हवंति देवा एए सव्वे वि हरिहराईया। तो तिक्खपहरणाई गिण्हंति करेण णिकन्ज॥११५।। यदि ते भवन्ति देवा एते सर्वेऽपि हरिहरादिकाः । तर्हि तीक्ष्णप्रहरणानि गृहन्ति करेण किमर्थ ! १ निथं पुस्तके ।२ पोट पुस्तके ।३ वह पुस्तके ।४ सूर्यः।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy