SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रह -enuinwr-murm-rwir..com.......-murmware................. कामाग्नितप्तचित्तः इच्छन् तिलोत्तमारूप । य ऋक्षिभर्ता जातः स किं भवति परमात्मा ।। जह एरिसो वि मूढो परमप्पा वुश्चए एवं । तो खरघोडाईया सव्वे वि य हाँति परमप्पा ॥ १०५॥ यदि एतादृशोऽपि मूढः परमात्मा उच्यते एवं । गाई सवादिका: सोनिन्नि परमा पानः !! जलथलआयासयले सम्बेसु वि पन्चएसु रुकखेसु । तिणजलणकहपाहण..........परिवसइ महमहणो ॥१०६॥ जलस्थलाकाशतले सर्वेषु अपि पर्वतेषु वृक्षेषु । तृणध्वलनकाटपापाण............परिबसति मधुमदः ।। होऊण परमदेवो कण्हो परिवसइ जए सब्वे । तो छयणाइओ सो पावइ सवं......किरियाओ।।१०७॥ भूत्वा परमदेवः कृष्णः परिवसति जगति सर्वस्मिन् । तहि ............स प्राप्नोति संध........क्रियातः ॥ संसारम्मि वसंतो परमप्पो जड़ जए हवे कण्हो । संसारत्था जीवा सव्वे ते किण्णा परमप्पा ।। १०८ ॥ संसोर वसन् परमात्मा यदि जगति भवेत् कृष्णः । संसारस्था जीवाः सर्वे ते किं न परमात्मानः ।। हरिहरवह्मणो वि य महाबला सवलोयविक्खादा । तिष्णि वि एकसरीरा तिणि विलोए वि परमप्पा ॥१०९|| .. हरिहर ब्रह्माणोऽपि च महायला सर्वलोकविख्याताः । त्रयोऽपि एकारीराः योनि लोकेऽपि परमात्मानः || जई होहि एयमुत्ती बम्हाण तिलोयणाय महुमहणो। तो बम्हाणस्स सिरं हरेण किं कारणं छिण्णं ॥११॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy