________________
सिद्धान्तसारादिसंग्रह
-enuinwr-murm-rwir..com.......-murmware.................
कामाग्नितप्तचित्तः इच्छन् तिलोत्तमारूप ।
य ऋक्षिभर्ता जातः स किं भवति परमात्मा ।। जह एरिसो वि मूढो परमप्पा वुश्चए एवं । तो खरघोडाईया सव्वे वि य हाँति परमप्पा ॥ १०५॥ यदि एतादृशोऽपि मूढः परमात्मा उच्यते एवं ।
गाई सवादिका: सोनिन्नि परमा पानः !! जलथलआयासयले सम्बेसु वि पन्चएसु रुकखेसु । तिणजलणकहपाहण..........परिवसइ महमहणो ॥१०६॥
जलस्थलाकाशतले सर्वेषु अपि पर्वतेषु वृक्षेषु ।
तृणध्वलनकाटपापाण............परिबसति मधुमदः ।। होऊण परमदेवो कण्हो परिवसइ जए सब्वे । तो छयणाइओ सो पावइ सवं......किरियाओ।।१०७॥
भूत्वा परमदेवः कृष्णः परिवसति जगति सर्वस्मिन् ।
तहि ............स प्राप्नोति संध........क्रियातः ॥ संसारम्मि वसंतो परमप्पो जड़ जए हवे कण्हो । संसारत्था जीवा सव्वे ते किण्णा परमप्पा ।। १०८ ॥
संसोर वसन् परमात्मा यदि जगति भवेत् कृष्णः ।
संसारस्था जीवाः सर्वे ते किं न परमात्मानः ।। हरिहरवह्मणो वि य महाबला सवलोयविक्खादा । तिष्णि वि एकसरीरा तिणि विलोए वि परमप्पा ॥१०९|| .. हरिहर ब्रह्माणोऽपि च महायला सर्वलोकविख्याताः ।
त्रयोऽपि एकारीराः योनि लोकेऽपि परमात्मानः || जई होहि एयमुत्ती बम्हाण तिलोयणाय महुमहणो। तो बम्हाणस्स सिरं हरेण किं कारणं छिण्णं ॥११॥