SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणं । ---nnnn. य; तीक्ष्णदाढाभीपणमिलनयनैः ........मुखेन । भक्षयति सर्व जीवान् स परमात्मा कथं भवति ।। अहवा सो परमप्पो जह होइ जयम्मि दोसजुत्तो वि । ता भीसणरूओ ( पुण) णिसायरो केरिसो होइ ॥ ९९ ॥ अथवा स परमात्मा यदि भवति जगति दोपयुक्तोऽपि । तर्हि भीपणरूपः पुनः निशाचरः कीदृशो भवति । जो वहइ सिरे गंगा गिरिवधु वहइ अद्धदेहेण । णिचं भारतो कावडिवाहो जहा पुरिसो ॥ १०० ।। यो बहति शिरसि गंगां गिरिषधू बहति अर्धदेहेन । नित्यं भाराकान्त: कावटिकावाहो यथा पुरुषः । जइ एरिसो वि लोए कामुम्मत्तो वि होइ परमप्पो । तो कामुम्मत्तमणा घरे घरे किं ण परमप्पा || १.१॥ यदि एतादृशोऽपि लोके कामोन्मत्तोऽपि भवति परमात्मा । ताई कामो मत्तमनस: गृहे गृहे किं न परमात्मानः ॥ जो दहइ एयगामं वुचह लोयम्मि सो वि पाविहो। दई पि जेण तिउरं परमप्पत्तं कहं तस्स ॥ १०२ ॥ यो दहति एकग्राम उच्यते लोके सोऽपि पापिष्ठः । दग्धमपि येन त्रिपुरं परमात्मत्वं कथं तस्य । रच्यो तवं करंतो दट्टण तिलोत्तमाए लावणं । बम्मह सरेहिं विद्धो तवभहो चउBहो जाओ ॥१०३॥ अरण्ये तपः कुर्वन् दृष्ट्वा तिलोत्तमाया लावण्यं । ब्रह्मा शरैः विद्धः तपोभ्रष्टः चतुर्मुखो जातः ।। कामग्गितत्तचित्तो इच्छयमाणो तिलोवणारूवं । जो रिच्छीमत्तारो जादो सो कि होइ परमप्पो ॥ १०४॥ १४
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy