________________
धम्म-रसायणं ।
---nnnn.
य; तीक्ष्णदाढाभीपणमिलनयनैः ........मुखेन ।
भक्षयति सर्व जीवान् स परमात्मा कथं भवति ।। अहवा सो परमप्पो जह होइ जयम्मि दोसजुत्तो वि । ता भीसणरूओ ( पुण) णिसायरो केरिसो होइ ॥ ९९ ॥
अथवा स परमात्मा यदि भवति जगति दोपयुक्तोऽपि । तर्हि भीपणरूपः पुनः निशाचरः कीदृशो भवति । जो वहइ सिरे गंगा गिरिवधु वहइ अद्धदेहेण । णिचं भारतो कावडिवाहो जहा पुरिसो ॥ १०० ।।
यो बहति शिरसि गंगां गिरिषधू बहति अर्धदेहेन । नित्यं भाराकान्त: कावटिकावाहो यथा पुरुषः । जइ एरिसो वि लोए कामुम्मत्तो वि होइ परमप्पो । तो कामुम्मत्तमणा घरे घरे किं ण परमप्पा || १.१॥
यदि एतादृशोऽपि लोके कामोन्मत्तोऽपि भवति परमात्मा ।
ताई कामो मत्तमनस: गृहे गृहे किं न परमात्मानः ॥ जो दहइ एयगामं वुचह लोयम्मि सो वि पाविहो। दई पि जेण तिउरं परमप्पत्तं कहं तस्स ॥ १०२ ॥
यो दहति एकग्राम उच्यते लोके सोऽपि पापिष्ठः ।
दग्धमपि येन त्रिपुरं परमात्मत्वं कथं तस्य । रच्यो तवं करंतो दट्टण तिलोत्तमाए लावणं । बम्मह सरेहिं विद्धो तवभहो चउBहो जाओ ॥१०३॥
अरण्ये तपः कुर्वन् दृष्ट्वा तिलोत्तमाया लावण्यं । ब्रह्मा शरैः विद्धः तपोभ्रष्टः चतुर्मुखो जातः ।। कामग्गितत्तचित्तो इच्छयमाणो तिलोवणारूवं । जो रिच्छीमत्तारो जादो सो कि होइ परमप्पो ॥ १०४॥
१४