________________
२०८
सिद्धान्तसारादिसंग्रहे
सो एवं बिलवंतो पुण्णवसाणम्मि असरणी संतो । मूलच्छिष्णो विदुमो णिवडर हेहामुहो दीगो ॥ ९३ ॥ स एवं विलपन् पुण्यावसानेऽशरणः सन् । मूलच्छिन्नोऽपि द्रुमः निपतति अधोमुखो दीनः ॥ एवं देवगई सम्मता - एवं देवगतिः समाप्ता ।
एवं अणाइकाले जीओ संसारसायरे घोरे । परिहिंडड अलहंतो धम्मं सव्वहुपण्णत्तं ॥ ९४ ॥ एवमनादिकाले जीवः संसारसागरे घोरे । परिहिंडते अलभमानो धर्मे सर्वज्ञप्रणीतं ॥ परिचऊण कुधम्मं तदा सव्वण्हुभासिओ धम्मो । संसाररुनरहं गहियव्वो बुद्धिमंतेहिं ॥ ९५ ॥
परित्यज्य कुधर्म तस्मात् सर्वज्ञभाषितो धर्मः संसारतरणार्थे गृहीतव्यो बुद्धिमद्भिः ॥
सच्च वय या लोए बह्माणहरिहराईया | तन्हा परिक्खियच्चा सब्वेण परेण कुसले ॥ ९६ ॥ सर्वज्ञा अपि च ज्ञेया लोके ब्रह्महरिहरादिकाः तस्मात् परीक्षितव्या सर्वे: नरैः कुशलः ॥ खगकपालहरी डमरुय वजंत भीसणायारो । ret पिसायसहिओ रमणीए पिउवो भीमे ॥९७॥ खनाङ्गकपालहर: उमरुकं श्रादयन् भीषणाकारः | नृत्यति पिशाचसहितः रजन्यां पितृने भीने || जो तिक्खदादभीसणपिंगलगणेहि दाहिणमुहेण । भक्म् सव्वजीये सो परमप्पो कहं होइ ॥ ९८ ॥