SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ धम्म- रसायणं । सव्व ( हु ) वयणवज्जिय चालतवं कुणइ णरो मूढो । सो पाबेड वर ....... उपरलोहीदेवतं ॥ ८७ ॥ सर्वस्वसन्तः करोनि नये मूढः । स प्राप्नोति || दहूण अण्णदेवे महिडिए दिव्यवण्णमारोगं । होउण मानभंगो चित्त उत्पज्जए दुक्खं ॥ ८८ ॥ दृष्ट्वा अन्यदेवेषु महर्षिकेषु दिव्यवणं आरोग्यं । 'भूत्वा मानभंग: चित्ते दुःख || तिलोयमन्वसरणं धम्मो सच्चण्हु भाविओ विमलो । तयामरण गहिओ तेण महंतारिओ एहिं ॥ ८९ ॥ त्रिलोकसर्वशरणं धर्मः सर्वज्ञभावितो विमलः । तस्यागमेन गृहीतस्तेन महत्तारकः.......॥ छम्मासाउगसेसे विलाइ माला चिणस्सए छाए । कंपंति कप्परक्खा होइ विरागो य भोयाणं ।। ९० ॥ मासायुको विलीयते माला विनश्यति छाया । कम्पन्ते कल्पवृक्षा भवति विरागथ भोगेभ्यः ॥ बहुगीयसाला णाणाचि ह्कपतरुवराणे | भो सुरलोयपहागा णक्खयपतथं विषमं ॥ ९१ ॥ नृत्यगीतसाला नानाविवकल्पतरुवराकीर्णाः । मोः सुरलोकप्रधानाः ............विषमं ॥ चसियन्वं कुच्छीए कुणिमाए किमिकुले हैं भरियाए । पीथव्यं कुणिमपयं जणणीए मे अहम्मे ॥ ९२ ॥ वस्तव्यं कुत्सायां कुणपायां मिले भूतायां । पातव्य कुणपपयं जनन्या मया अधर्मेण || H ... २०७
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy