________________
२०६
सिद्धा तसापादिसंग्रह
no-....
जह पावइ उच्चत्तं चिरकालं पाविऊण णीयत्तं । ठछिविगम्भयहदिय ? पावेह अणेय दुक्खाई 11८२ ॥ यदि प्राप्नोति उच्चत्वं चिरकालं प्राप्य नीचत्वं ।
तत्रापि गर्भभवानि प्राप्नोति अनेकदुःखानि ॥ जम्मंधम्यवहिरो उप्पज्जइ सो फलेण पावस्स । उप्पण्णदिवसपहुई पीडिजइ घोरवाहीहि ॥ ८३ ।।
जन्मान्धमूकबधिर उत्पात स फलन पापस्य । अपलदिवसमाता: गते बोरयाशिः। णवजोवणं पि पत्तो इच्छियसुक्ख ॥ पाचए किंपि । गच्छइ जोवणकालो सब्यो वि मिरच्छओ तस्स ॥ ८४ ॥
नवयौवनमपि प्राप्तः इच्छितसुखं न प्रामाति किमपि ।
गच्छति यौवनकाल: मर्वोऽपि निरर्थकस्तस्य ।। धणुबंधविष्पहीणो भिक्खं भमिऊम भुंजए णिञ्च । पुवकयपावयम्मो सुयणो विण अच्छए मोक्खं ।। ८५ ।।
धनवाधवाविप्रहीनो भिक्षां चभित्या मुंक्त नित्यं ।
पूर्वकृतपापकर्मा, सुजनोऽपि न यच्छति सौख्यं ॥ पसुमणुविगईए एवं हिंसालियचोरियाइदोसेहिं । बहुदुक्खेहि बराओ चिरकालं पावए जीओ ।। ८६ ॥ पशुमनुष्यगत एवं हिंसालीकचार्यादिदोषैः । बहुदुःखानि वराको चिरकाले प्राप्नोति जीवः ।। एवं कुमाणुसर्गा सम्मत्ता-एवं कुमानुषगतिः समाप्ता ।
श्रीसुखं वा।