SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ धम्म- रसायणं । । ताडनत्रासदुःखं बन्धनं तथा नासावेधनं दमनं । कर्णच्छेदन दुःखे लाच्छनं निलांछन सीउन्हं जलवरिसं चउमहिमारुवं छुहा तन्हा | विवाहओ सह तहा समस्या य ॥ ७७ || क्षुत्रां तृष्णां । शीतोष्णे जलवर्षी.. 13522-4 ..... 4 नानाविधव्याचीच सहते तथा दंशमशकां ॥ एदिए पंचसु अयजोणीस वीरियविहूणो । तो पावफलं चिरकालं हिंडए जीवो ।। ७८ ।। एकेन्द्रियेषु पंचसु अनेकयांनिषु वीर्यविनिः । : भुंजानः पापफलं चिरकालं हिण्डते जीवः | खणणुत्तायणवालणवहण विच्छेयणाई दुक्खाई | पुव्वयपाक्यो सह वराओ अणपवनो ।। ७९ ॥ खननात्तापनज्वालनव्यजनाविच्छेदनादिदुःखानि । पूर्वकृतपापकर्मा सहते घराकः अनात्मवशः || एवं तिरियगड सम्मत्ता- एवं तिर्यग्गतिः समाप्ता । २०५ बहुवेण उलाए तिरियईए भमित्तु चिरकालं | माणुसहवे वि पावड़ पाचस्स फलाई दुक्खाई ॥ ८० ॥ बहुवेदनालायां तिर्यग्गत भ्रमिला चिरकालं । मानुषभऽपि प्राशांति पापस्य फलानि दुःखानि || पारसिय भिल्लवव्य रचंडालकुलेसु पावयम्मेसु | उपजिऊण जीवो मुंह गिरओवमं दुःखं ॥ ८१ ॥ पारसीक भिल्लवर्थरचंडालकुलेषु पापकर्मसु । उत्पद्य जीवो के नरकोपमं दुःखं ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy