________________
धम्म- रसायणं ।
।
ताडनत्रासदुःखं बन्धनं तथा नासावेधनं दमनं । कर्णच्छेदन दुःखे लाच्छनं निलांछन सीउन्हं जलवरिसं चउमहिमारुवं छुहा तन्हा | विवाहओ सह तहा समस्या य ॥ ७७ || क्षुत्रां तृष्णां ।
शीतोष्णे जलवर्षी..
13522-4
.....
4
नानाविधव्याचीच सहते तथा दंशमशकां ॥ एदिए पंचसु अयजोणीस वीरियविहूणो । तो पावफलं चिरकालं हिंडए जीवो ।। ७८ ।। एकेन्द्रियेषु पंचसु अनेकयांनिषु वीर्यविनिः ।
:
भुंजानः पापफलं चिरकालं हिण्डते जीवः | खणणुत्तायणवालणवहण विच्छेयणाई दुक्खाई | पुव्वयपाक्यो सह वराओ अणपवनो ।। ७९ ॥ खननात्तापनज्वालनव्यजनाविच्छेदनादिदुःखानि ।
पूर्वकृतपापकर्मा सहते घराकः अनात्मवशः || एवं तिरियगड सम्मत्ता- एवं तिर्यग्गतिः समाप्ता ।
२०५
बहुवेण उलाए तिरियईए भमित्तु चिरकालं | माणुसहवे वि पावड़ पाचस्स फलाई दुक्खाई ॥ ८० ॥ बहुवेदनालायां तिर्यग्गत भ्रमिला चिरकालं ।
मानुषभऽपि प्राशांति पापस्य फलानि दुःखानि || पारसिय भिल्लवव्य रचंडालकुलेसु पावयम्मेसु | उपजिऊण जीवो मुंह गिरओवमं दुःखं ॥ ८१ ॥ पारसीक भिल्लवर्थरचंडालकुलेषु पापकर्मसु ।
उत्पद्य जीवो के नरकोपमं दुःखं ॥