________________
सिद्धान्तसारादिसंग्रहे
चुण्णीकओ वि देहो तक्यणमेत्तेण होई संपुण्णो । तेसिं अउष्णयाले मिच्चू ण होह पाना ॥ ७१ ।।
चूर्णीकृतोऽपि देहस्तक्षणमात्रेण भवति सम्पूर्णः ।
तेषामपूर्णकाले मृत्युन भवति पापानां || उप्पण्णसमयपहुदी आमरणतं महति दुक्खाई । अच्छिणिमीलयमेत्तं सोकर ण लहंति णेरइया ||२|| उत्पन्नसमयग्रभत्यामरणान्तं सहते दुःखानि 1
अक्षिनिमालनमात्रं सौख्यं न लभन्ते नारकाः ।। एवं णरयगईए बहुप्पयाराई होति दुक्खाई । बहुकालेण व ताई ण य सक्किजाते वोउं ॥ ७३ ।।
एवं नरकगतो बहुप्रकाणि भवन्ति दुःखानि । बहुकालेनापि तानि न च शन्कुन्ति वर्णयितु ।। हदी गरयगह सम्मत्ता--इति नरकगतिः समाप्ता ।
.
उब्वरिऊण य जीवो गरयाईदो फलेण पावस्स । पुणरवि तिरियगईए पावेइ अणेयदुक्खाई ॥ ७४ ।।
उद्वर्त्य च जीबो नरकगतित: फलेन पापस्य ।
पुनरपि तिर्यग्गत्यां प्राप्योति अनेकदुःखानि ।। व (चा) हिजड़ गुरुमार णेच्छतो पिट्टिसण लोएहि। पुव्यकयम्मो पावयछोडिज्जतीए पुट्टीए ।। ७५ ॥ बाह्यते गुरुभारं नेच्छन् ताडयित्वा लोकैः ।
पूर्वकृतकर्मा ................पृष्ट्या । ताणतासणदुक्खं बंधण तह णासधिणं दमण । कणछेदणदुक्खं लंछण णिलंछणं चेय ।। ७६ ॥