SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ धम्म- रसायणं । सव्वे चि य पोरइया पुंसया होंति हुंडठाणा । सच्चे व मीमरुवा दुल्लेसा दन्त्रभावेण ॥ ६५ ॥ सर्वेऽपि च नारका नपुंसका भवन्ति हुंडकसंस्थानाः । सर्वेऽपि भीमरूपा दुर्लक्ष्या द्रव्यभावेन ॥ णिरए सहाव दुक्ख होड़ सहावेण सीग्रउण्डं च । नह हुति दुस्सहाओ घोराओ भुक्खण्हाओ ।। ६६ ॥ नरके स्वभावेन दुःखं भवति स्वभावेन शीतोष्णे च | तथा भवतः दुःसहे वारे क्षुष्णं || जइ वि खिविज्ने कोई परए गिरिरायमेत लोहंडं । धरणियलमपावेंतो उन्हेण बिलिजम सच्च ॥ ६७ ॥ यद्यपि क्षिपेत् कचित् नाके गिरिराजमात्र लोखंडे | धरणीतलमप्राप्नुवन्न विलीयते सर्वः || तितियमेतो लोहो पज्जलिओ सीयणरयमज्झम्मि | जड़ पिक्खित्रिजे कोई सडिज भूमिमपावेतो ॥ ६८ ॥ तावन्मात्रं लोहं प्रज्वलितं शीतनरकमध्ये | २०३ 225 यदि प्रक्षिपेत् कथित वनभवति भूमिमप्राप्नुवन् ॥1 रयाणं तण्हा तारसिया होड पावयमाणं । जा सव्वमुहिं पीएहिं ण उवसमं जाइ ॥ ६९ ॥ नारकाणां तृष्णा तादृशी भवति पापकर्मणां । या सर्वसमुद्रेषु च पनि उपशमं याति ॥ वारिसिया होड़ छुहा परयम्मि अणोवमा परमधोरा | जा तिहुयणे वि सयले खद्धम्म ण उवसमं जाइ ॥ ७० ॥ तादृशी भवति क्षुत् नरके अनुपमा परमबोरा | या त्रिभुवनेऽपि सकले खादितें न उपशमं याति ॥ १ द्रवीभवति । २ दत्रीभूतः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy