SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ सिद्धान्तसासदिसंबहे कुंभीपागेसु पुणो देहं पर्षति पावयम्मस्स । पीसति पुणो पावा जे खंध को वि भोगच्छी ।। ५९ ॥ कुंभापाकेषु पुनः देहं पाचयंति पापकर्मणः । पेषयति पुनः पापा यस्कन्धं कोऽपि भोगस्त्रीं ।।। भूमीसमं देह अल्लय चम्मं च तस्स खिल्लित्ता । धावंति दुहहियया तिक्खतिमूलेहि णाझ्या ।। ६० ।। चाबन्ति दुहव्यास्तीक्ष्णात्रिशूलै: नारकाः ।। खायति साणसीहावयवम्घा अयमहिदंतेहिं । अहावया सियाला मज्जारा किण्हसप्पा य ।। ६१ ॥ खादन्ति असिंहवृकयाना........दन्तैः । अष्टापदाः शगाला मार्जाराः कृश्णसपाय ।। बायस्सगिर्कका पिपीलिया तहा डंमा । मसगा य महुयरीओ जलुभाओ तिक्खतुंडाओ ॥ ६२ ॥ वायसगृध्रककाः पिपालिका मत्कुगास्तथा दंशाः । मशकाश्च मधुकर्यः जन्कास्तीक्ष्णतुण्डा: || दंडंति एक्कपच्वं बदंडया हि णारइया ? | पुवकयपावयम्मा भासंता कइयवयणाओ ।। ६३ ।। दंडयन्ति एकपर्व बहुदंडका हि नारकाः। पूर्वकृतपापकर्माणो भाषमाणाः कटुकवचनानि ।। णारइयाणं वे छेससहावेण होइ पावाणं । मज्जारम्सयाणं जह बेरं उल्लसप्याणं ॥ ६४ ।। नारकाणां वैरं क्षेत्रस्वभावेन भवत्ति पापानां । मार्जारमूषकानां यथा वैरं नकुलसपीगा ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy