________________
२०२
सिद्धान्तसासदिसंबहे
कुंभीपागेसु पुणो देहं पर्षति पावयम्मस्स । पीसति पुणो पावा जे खंध को वि भोगच्छी ।। ५९ ॥
कुंभापाकेषु पुनः देहं पाचयंति पापकर्मणः । पेषयति पुनः पापा यस्कन्धं कोऽपि भोगस्त्रीं ।।। भूमीसमं देह अल्लय चम्मं च तस्स खिल्लित्ता । धावंति दुहहियया तिक्खतिमूलेहि णाझ्या ।। ६० ।।
चाबन्ति दुहव्यास्तीक्ष्णात्रिशूलै: नारकाः ।। खायति साणसीहावयवम्घा अयमहिदंतेहिं । अहावया सियाला मज्जारा किण्हसप्पा य ।। ६१ ॥
खादन्ति असिंहवृकयाना........दन्तैः ।
अष्टापदाः शगाला मार्जाराः कृश्णसपाय ।। बायस्सगिर्कका पिपीलिया तहा डंमा । मसगा य महुयरीओ जलुभाओ तिक्खतुंडाओ ॥ ६२ ॥
वायसगृध्रककाः पिपालिका मत्कुगास्तथा दंशाः ।
मशकाश्च मधुकर्यः जन्कास्तीक्ष्णतुण्डा: || दंडंति एक्कपच्वं बदंडया हि णारइया ? | पुवकयपावयम्मा भासंता कइयवयणाओ ।। ६३ ।।
दंडयन्ति एकपर्व बहुदंडका हि नारकाः।
पूर्वकृतपापकर्माणो भाषमाणाः कटुकवचनानि ।। णारइयाणं वे छेससहावेण होइ पावाणं । मज्जारम्सयाणं जह बेरं उल्लसप्याणं ॥ ६४ ।।
नारकाणां वैरं क्षेत्रस्वभावेन भवत्ति पापानां । मार्जारमूषकानां यथा वैरं नकुलसपीगा ।।