________________
धम्म-रसायणं ।
२०१ wr-rorrenrnmomveramanuarunner
-rrrrrrr.......
परदारस्स फलेण य आलिंगावात लोहपडिमाओं। ताओ डहंति अंग तत्ताओ अग्गिवण्णाओ ॥५३ ।।
परदाराणां फलेन च आलिङ्गयान्ति लोहप्रतिमाः ||
ताः दहन्ति अंग तप्ता: अग्निवर्णाः || तसाई भूसणाई चिने परिहावंति अग्गिवण्गाई । ताइ वि डहति अंग परमहिला (हि) सेण फलेण ।। ५४ ॥
तप्तानि भूषणणानि चिसे परिवारयन्ति अग्निवर्णानि ।
तान्यपि दहन्ति अंग परमहिलामिलापे फलन || तस्स चडावंति पुणो णारइया कूडसम्मलीयाओ। तस्थ वि पावइ दुक्खं फाडिजंतम्मि देहम्मि ।। ५५ ॥
तं आरोहयन्ति पुनः नारकाः कूटशाल्मलिषु । तत्रापि प्राप्नोति दुःखं चिदारित देहे || जे परिमाणविरहिया परिगहा गेहिया भवे अण्णे। तेसि फलेण गल्य सिलि चडावंति खंधम्मि ॥५६॥
ये परिमाणविरहिताः परिहा गृहीता भने अन्यस्मिन् । तेषां फलेन गुरुका शिक्षा परन्ति स्कन्धे । पायंति पज्जलंतं महुमज्जफलेण कलयं ? घोरं । पंचुंबरफलभक्खणफलेण सावति अंगारं ॥ ५७ ॥
पाययन्ति प्रज्वलन्त मधुमद्यफलेन लोहरसं घोरं । पंचोदुन्चरफलमक्षणफलन स्वादयन्ति अङ्गाराणि ॥ मांसाहारफलेण य सम्बंग सुद्दउच्च पोलंति ।। बल्लूरम्मि पित्तया वा? कप्पंति अणप्पसियस्स ।।५८ ।। मासांहारपलेन च सर्याङ्ग................ ।
...........कम्पयन्तिअनामयशस्य ||