SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणं । २०१ wr-rorrenrnmomveramanuarunner -rrrrrrr....... परदारस्स फलेण य आलिंगावात लोहपडिमाओं। ताओ डहंति अंग तत्ताओ अग्गिवण्णाओ ॥५३ ।। परदाराणां फलेन च आलिङ्गयान्ति लोहप्रतिमाः || ताः दहन्ति अंग तप्ता: अग्निवर्णाः || तसाई भूसणाई चिने परिहावंति अग्गिवण्गाई । ताइ वि डहति अंग परमहिला (हि) सेण फलेण ।। ५४ ॥ तप्तानि भूषणणानि चिसे परिवारयन्ति अग्निवर्णानि । तान्यपि दहन्ति अंग परमहिलामिलापे फलन || तस्स चडावंति पुणो णारइया कूडसम्मलीयाओ। तस्थ वि पावइ दुक्खं फाडिजंतम्मि देहम्मि ।। ५५ ॥ तं आरोहयन्ति पुनः नारकाः कूटशाल्मलिषु । तत्रापि प्राप्नोति दुःखं चिदारित देहे || जे परिमाणविरहिया परिगहा गेहिया भवे अण्णे। तेसि फलेण गल्य सिलि चडावंति खंधम्मि ॥५६॥ ये परिमाणविरहिताः परिहा गृहीता भने अन्यस्मिन् । तेषां फलेन गुरुका शिक्षा परन्ति स्कन्धे । पायंति पज्जलंतं महुमज्जफलेण कलयं ? घोरं । पंचुंबरफलभक्खणफलेण सावति अंगारं ॥ ५७ ॥ पाययन्ति प्रज्वलन्त मधुमद्यफलेन लोहरसं घोरं । पंचोदुन्चरफलमक्षणफलन स्वादयन्ति अङ्गाराणि ॥ मांसाहारफलेण य सम्बंग सुद्दउच्च पोलंति ।। बल्लूरम्मि पित्तया वा? कप्पंति अणप्पसियस्स ।।५८ ।। मासांहारपलेन च सर्याङ्ग................ । ...........कम्पयन्तिअनामयशस्य ||
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy