________________
२००
सिद्धान्तसारादिसंग्रहे
पीलंति जहा इक्खू जैते छहिऊण तस्स अवसस्स । कुवंति तुणं ( ण्ण) चुण्णं सबसरीरं मुसंढीहि ।। ४७॥
पेलयन्ति यथा इथून् यंत्रे निधाय तमन्ना । कुर्वन्ति चूर्णचूर्ण सर्वशरीरं मुशालः । चक्केहि करकचेहिं य अंग फाईति रोवमाणस । सिंचति पापयम्मा पुरवि खारेषा सलिलेण ॥४८॥
चः क्रकचैश्च अङ्गं विदारयन्ति मदत । सिंचन्ति पापकर्माण: पुनरपि शारेग सलिलेन ।। चंपंति सब्बदेहं तिक्खसलाएहि अग्गिवण्णाहिं । णसंधिपएसेसु य भिंदति जलति मईहिं ।।४९ ।। छिदेति सदेहं तीक्ष्णशलाकाभिः अग्निवर्णाभिः ।
नखसन्धिप्रदेदोपु च भिंदन्ति ज्वलंताभिः सूचीभिः ॥ पाडित्ता भूमीर पाएहि मलति पावयम्मस्य । सिंघाडयाण उवरिं अंग बेएण लोदंति ॥५०॥
पायित्वा भूमौ पाद: मलन्ति पापकर्माण । सिंघाटकानामुपरि अंगे बेगेंन लोदन्ति ! ।। अलियस्स फलेण पुणो गीयाए चंपिदण पापहि । तस्स य खणंति जीहा समृला हु पारइया ।। ५१॥
अलीकस्य फलेन पुनः.......चंपित्वा पादैः ।
तस्य च खुनन्ति जिव्हां समूलां हि नारकाः ॥ खंडति दो वि हत्या तेणिकफलेपा तिक्खवंसीए । मूलम्मि छुहंति पुणो णारझ्या सुटु तिक्खेहिं ॥ ५२ ।।
खंडयन्ति द्वावपि हस्तौ स्लैफन्यलेन तीक्ष्णवेश्या । शूलै: स्पर्शयन्ति पुन: नारकाः सुख तीणैः ।।