SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणं । १९९ तत्थ वि पावह दुक्खं डझंतो पजलंतसलिलेण । छोडीजंतसरीरो तिक्खाहिँ सिलाहिँ घोराहि ॥४१॥ सत्रापि प्राप्नोति दुःख दहन् प्रचलितसलिलेन । स्पृष्टशरीर बीमाभिः शिभिः को मिः ।। सो एवं बुद्धंतो कह त्रि किलेसेहि तत्थ पीसरए । णीसरिओ विहु संतो धरति बंधति णेरड्या ।। ४२।। स एवं ब्रुडन् कथमपि केशै: तता निःसरति । निःसृतमपि हि सन्त वन्ति बध्नन्ति नारकाः ।। जस्स रडतस्स पुणो उपहाए मिक्खंति सिगदाए । उद्धरिऊण सदेहं णासह तं दुक्खमसहतो ॥ ४३ ।। तं रुदन्तं पुनः उष्णायां निवनन्ति सिकतायां । उत्थाय स्त्रदेहं नाशयति नं दुःस्वमसहमानः ॥ पुणरवि धरति भीमा गेरड्या तस्स पावयम्मस्स । मस्सउमछियं ? करति ह छुहंति तह खारयंकम्मि ॥४४॥ पुनरपि धरन्ति भीमा नारकास्तं पापकमाणे । .... .... .... .... .... .... .... .... .. । णीसरिऊण बराओ धाासंतो खारयंकमडओ ? । पुच्चुत्तकमेण पुणो धरति ते तस्स णारइया ॥४५॥ निःसृत्य बराक: नश्यन् .... .... .... .... | पूर्वोक्तक्रमेण पुनः परन्ति ने ने नारकाः || मरणभयभीरूयाणं जीवाणं जो हू जीवियं हरइ । परयम्मि पापयम्मी पावइ तह बहुविहं दुक्खं ॥ ४६ ॥ मरणभयभीरूणां जीवानां यो हि जीवित हरति । नरके पापकर्मा प्रामोति तथा बहुविध दुःखं ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy