________________
धम्म-रसायणं ।
१९९
तत्थ वि पावह दुक्खं डझंतो पजलंतसलिलेण । छोडीजंतसरीरो तिक्खाहिँ सिलाहिँ घोराहि ॥४१॥
सत्रापि प्राप्नोति दुःख दहन् प्रचलितसलिलेन । स्पृष्टशरीर बीमाभिः शिभिः को मिः ।। सो एवं बुद्धंतो कह त्रि किलेसेहि तत्थ पीसरए । णीसरिओ विहु संतो धरति बंधति णेरड्या ।। ४२।।
स एवं ब्रुडन् कथमपि केशै: तता निःसरति । निःसृतमपि हि सन्त वन्ति बध्नन्ति नारकाः ।। जस्स रडतस्स पुणो उपहाए मिक्खंति सिगदाए । उद्धरिऊण सदेहं णासह तं दुक्खमसहतो ॥ ४३ ।।
तं रुदन्तं पुनः उष्णायां निवनन्ति सिकतायां ।
उत्थाय स्त्रदेहं नाशयति नं दुःस्वमसहमानः ॥ पुणरवि धरति भीमा गेरड्या तस्स पावयम्मस्स । मस्सउमछियं ? करति ह छुहंति तह खारयंकम्मि ॥४४॥
पुनरपि धरन्ति भीमा नारकास्तं पापकमाणे ।
.... .... .... .... .... .... .... .... .. । णीसरिऊण बराओ धाासंतो खारयंकमडओ ? । पुच्चुत्तकमेण पुणो धरति ते तस्स णारइया ॥४५॥
निःसृत्य बराक: नश्यन् .... .... .... .... | पूर्वोक्तक्रमेण पुनः परन्ति ने ने नारकाः || मरणभयभीरूयाणं जीवाणं जो हू जीवियं हरइ । परयम्मि पापयम्मी पावइ तह बहुविहं दुक्खं ॥ ४६ ॥
मरणभयभीरूणां जीवानां यो हि जीवित हरति । नरके पापकर्मा प्रामोति तथा बहुविध दुःखं ।।