________________
१९८
सिद्धान्तसारादिसंग्रहे
तेसिं भण पुणो धावंतो उत्तरेह भूमीए । गच्छद बेयरणीए तिन्छाए पीडिओ संतो ॥ ३५ ॥ तेषां भयेन पुनः पावन् उत्तरधि जौ !
गच्छति चैतराख्यां तृष्णया पीडितः सन् ॥ सुक्को विजिज्झकंठो तत्थ जलं गेहिऊण पित्रमाणो । उहेण तेण उज्झ हत्थम्मि मुहम्म ओठम्मि || ३६ || शुष्कः विध्यकण्ठः तत्र जलं गृहीत्वा पिबन् । उष्णेन तेन दह्यते हस्तेषु मुले ओष्टे || क्खाए संत तो अलहतो किंचि अण्णमाहारं । वेयरणीय कूले गिव्हिव्या महिय खाइ ॥ ३७ ॥ . बुभुक्षया संतप्तः अलभमानः किंचिदन्नमाहारं । वैतरण्याः कुलं गृहीत्वा मृत्तिका खादति || ताए पुणो वि उज्झह लोहंगा रेहिं पज्जलंताए । घोराए कटुपाअइययसाणगंधार ॥ ३८ ॥ तया पुनरपि दाते लोहाङ्गः प्रज्वलन्या | घोरया कटुकपूतिमयश्वगन्धया ॥
सो एवं अच्छंतो इकुले पिच्छिऊण गान्इया । कडुबाई जपमाणा पुणरवि धावंति पाविद्वा ॥ ३९ ॥ तमेवं तिष्ठन्तं नदीकुले दृष्ट्वा नारकाः ।
कटुकानि जल्पन्तः पुनरपि चावन्ति पापिष्ठाः |
der वताए पतच तेलव्य पज्जलंताए । वेयरणीए मज्झे पति अणप्यवसिया हु ॥ ४० ॥ वेगेन वहन्त्याः प्रतप्ततैलयत् प्रज्वलन्त्याः । वतरण्या मध्ये प्रविशति अनात्मयशिका हि ||