________________
धम्म-रसायणः ।
पाऊण एव सवं पुन्वभवे जं कयं महापावं । अइतिव्ववेयणाओ असहंतो णासए सिघं ॥ २९ ॥
३ सर्व कृती गागा ! अतितीवेदना असहमानः नश्यति शीघ्र सो एवं णासंतो णरइयभयेण असरणो संतो। पइसइ असिपत्तवणे अणेय दुखावहे भीमे ॥ ३० ॥
स एवं नश्यन् नारकभयेन अशरणः सन् ।
प्रविशति अभिपत्रवन अनेकदुःस्वपये भीमे ॥ तत्थ वि पडंति उरि फलाई जहाई असहणिज्जाई । लग्गति जत्थ गत्ते सड़ चुण्णं तस्य कुन्वति ॥ ३१ ।। तत्रापि पतन्ति उपरि 'फलानि जटानि असहनीयानि ।
लगति यत्र गाने सकृच्चूर्णं तत्र कुर्वन्ति ॥ पत्ताई पडंति तहा खंडयधारच सुइ तिक्खाई । ताई वि छिंदंति पुणो अंगोवंगाई सब्वाई ॥ ३२ ॥
पत्राणि पतन्ति तथा बनधाराबत् सुष्टु तीक्ष्णानि ।
तान्यपि छिन्दन्ति पुनः अङ्गोपाङ्गानि सर्वाणि ॥ णीसरिऊ सो तत्थ वि असहंतो एरिसाई दुक्खाई। वेएण धावमाणो पन्वयसिहर समारुहइ ॥ ३३ ।। निःसृत्य स ततोऽपि असमान एतादृशानि दुःखानि ।
बेगेन धावन् पर्वतशिखरं समारोहति ॥ तत्थ वि पव्वयसिहरे गाणाविहसावया परमभीमा। तिक्षणहकुडिलदाढा खादति सरीरय तस्स ॥ ३४ ॥
तत्रापि पर्वतशिखरे नानाविधशावफा: परमभीमाः | तीक्ष्णनखकुटिलदाढाः खादन्ति शरीरं तस्य ।।