SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ - . -... - - -. " . .L L A १९६ सिद्धान्तसारादिसंग्रहगद्दापहारपियो गुल्छं गंगूग हिगले पाद । अइकंटएहिं तत्थ विभिज्जइ तिक्खेहिं सम्बंग ॥ २३ ॥ गदाप्रहारविद्धः मूछी गत्वा महीतले पतति । अतिकंटकैः तत्र विभिन्द्यते तीक्ष्णैः सर्वाङ्गं । लण चेयणाए पुणरवि चिंतेइ किं इमे सब्वे । पहरति मझ देह जता कड्यवयणाई ।। २४ ।। लम्व्या चेतना पुनरपि चिन्तयति किं इमे सर्वे । प्रहरन्ति मम देह जत्यन्त: कटु कवचनानि | देवयपियरणिमिन मंतोसहिजागमयणिमित्तेण । जं मारिया वराया अणेय जीवा मए आसि ॥२५|| देवतापितॄनिमित्त मंत्राषधियागमयनिमित्तेन । __ ये मारिता बराका अनेकजीवा मया आसन् ।। जं परिमाणविरहिया परिगहा गिहिया मए आसि । जं खाचं महमंसं पंचुंवर जिव्हलुद्रेण ।। २६ ॥ ___यत् परिमाणविरहिताः परिग्रहाः गृहीता मया आसन् । यत् खादितं मधुमांसं पंचोदुंबराणि जिव्हालुब्धेन । जै भासियं असच्चं तेणिक मए कयं आसि । जं तिलमेत्तसुहत्थं परदार सेवियं आसि ।। २७ ।। यद्राषितं असत्यं स्तेनकृत्यं मया बात आसीत् । यत्तिलमात्रमुखार्थ परदाराः सविता आसन् । जे पीयं सुरयाणं च जणो डंमिओ मए सध्यो । तस्स हु पावस्त फलं जं जायं एरिसं दुक्खं ।। २८|| यरपीता सुरा यश्च जनो दंभितो मया सर्वः । तस्य हि पापस्य फलं यज्जातं एतादृशे दुःखम् ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy