________________
-
.
-...
-
-
-.
"
.
.L
L
A
१९६ सिद्धान्तसारादिसंग्रहगद्दापहारपियो गुल्छं गंगूग हिगले पाद । अइकंटएहिं तत्थ विभिज्जइ तिक्खेहिं सम्बंग ॥ २३ ॥ गदाप्रहारविद्धः मूछी गत्वा महीतले पतति ।
अतिकंटकैः तत्र विभिन्द्यते तीक्ष्णैः सर्वाङ्गं । लण चेयणाए पुणरवि चिंतेइ किं इमे सब्वे । पहरति मझ देह जता कड्यवयणाई ।। २४ ।।
लम्व्या चेतना पुनरपि चिन्तयति किं इमे सर्वे । प्रहरन्ति मम देह जत्यन्त: कटु कवचनानि | देवयपियरणिमिन मंतोसहिजागमयणिमित्तेण । जं मारिया वराया अणेय जीवा मए आसि ॥२५||
देवतापितॄनिमित्त मंत्राषधियागमयनिमित्तेन । __ ये मारिता बराका अनेकजीवा मया आसन् ।। जं परिमाणविरहिया परिगहा गिहिया मए आसि । जं खाचं महमंसं पंचुंवर जिव्हलुद्रेण ।। २६ ॥ ___यत् परिमाणविरहिताः परिग्रहाः गृहीता मया आसन् ।
यत् खादितं मधुमांसं पंचोदुंबराणि जिव्हालुब्धेन । जै भासियं असच्चं तेणिक मए कयं आसि । जं तिलमेत्तसुहत्थं परदार सेवियं आसि ।। २७ ।।
यद्राषितं असत्यं स्तेनकृत्यं मया बात आसीत् । यत्तिलमात्रमुखार्थ परदाराः सविता आसन् । जे पीयं सुरयाणं च जणो डंमिओ मए सध्यो । तस्स हु पावस्त फलं जं जायं एरिसं दुक्खं ।। २८||
यरपीता सुरा यश्च जनो दंभितो मया सर्वः । तस्य हि पापस्य फलं यज्जातं एतादृशे दुःखम् ।।