SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ धम्म-रसायणे । १९५ डंमिजइ जत्थ जणो पिज्जा मज च जत्थ बहुदोस । इच्छति सो विधम्मो केह य अण्णागिणो पुरिसा ॥१७॥ दम्भ्यतं यत्र जन: पीयते मद्ये च यत्र बहुदोपं । इच्छान्त तमपि धर्म केचिच्च अज्ञानिनः पुरुषाः ॥ जइ एरिसो वि धम्मो तो पुण सो केरिसो हवे पावो । जइ एरिसेण सग्गो तो णरयं गम्मए केण || १८॥ यद्येतादशोऽपि धर्मस्तर्हि पुनः तत्कीदृशं भवेत्पापं । यद्येतादृशेन स्वर्गः तर्हि नरके गम्यने केन । जो एरिसियं धम्म किञ्जइ इच्छेइ सोक्ख भुजेउं । वावित्ता णियाई सो इच्छः अबकलाई ।। १५ ।। य एतादर्श धर्मं करोति इच्छनि सौल्यै भोक्तुं । उप्त्वा निम्बतरं स इक्छति आम्रफलानि ।। 'धम्मोत्ति मण्णमाणो करेड़ जो एरिसं महापार्य । सो उप्पजइ पारए अपोय दुक्खाबहे भीमे ॥२०॥ धर्म इति मन्यमानः करोति यः एतादृशं महापापं । स उत्पद्यत नरके अनेकदुःखपथे भीमे ।। तत्थुष्पण संत सहसा तं पक्खिऊन पोरइया । सरिझग पुचवहरं धाति समंतदो भीमा || २१ ।। तत्रोत्पन्नं सन्तं सहसा तं प्रेक्ष्य नारकाः । स्मृत्वा पूर्ववर धावन्ति समन्ततो भीमाः ।। असिसुफरसमोग्गरसत्तितिम्ले हैं सेल्लकोंतेहिं । कोहेण पजलंता पहरंति सरीरयं तस्स ॥२२॥ असिसुफरशमुद्गरशक्तित्रिशूलैः शेल्ल कुन्तैः । क्रोधेन प्रज्वलन्तः प्रहरन्ति शरीरकं तस्य ।। असिमुफरसमा पहरति मालकुन्तैः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy