SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९४ -----...............--- सिद्धान्तसारादिसंग्रहे -- धम्मा य तहा लोए अणेयमेया हवति पायच्या। णामेण समा सम्वे गुणेग पुग उत्तमा केई ॥११॥ धर्माश्च तथा लोके अनेकभेदा भवन्ति ज्ञातव्या । नाम्ना समा सर्वे गुणेन पुनरुत्तमाः केचित् || पति वेइ दुक्ख पारयतिरियकुमाणुस्सजोणासु। पावति पुणो दुक्ख केई पुणु हीणदेवत्तं ॥ १२ ॥ प्राप्नुवन्ति केचिदुःख नारकतिर्यक्जुमानुषयोनिषु । प्राप्नुवन्ति घुनर्दुःख केचित् पुनः हीनदेवत्वे ॥ पावंति केइ धम्मादो माणुससोक्खाई देवसोक्खाई । अन्वाबाहमणोवमअणंतसोक्ख च पाति ।। १३ ॥ प्राप्नुवन्ति केचिद्धर्मत: मानुपसाँख्यानि देवसौख्यानि । अव्याबाधमनुपमानन्तसौख्यं च प्राप्नुवन्ति ।। तम्हा हु सव्वधम्मा पक्खियच्या गरेण क्रुसलेण सो धम्मो गहियन्वो जो दोसेहिं विवन्जिओ विमलो॥१४॥ तस्माद्रि सर्वधर्माः परीक्षितव्या नेरण कुशलेन । स धर्मो गृहीतव्यो यो दोपैर्विवजितो विमलः ॥ जत्थ वहो जीवाणं भासिजइ जत्थ अलियवयण च।। जत्थ परदब्बहरणं सेविज्जइ जत्थ परयाणं ।। १५ ।। यत्र क्यो जीवानां भाष्यते यत्रालीकवचनं च । यत्र पर द्रव्यहरणं सेव्यते यत्र पराङ्गना ।। बहुआरंभपरिग्गहगहणं संतोसज्जियं जन्थ । पंचुंबरमहुमांसं भक्खिज्जइ जस्थ धम्मम्मि ॥ १६ ॥ बव्हारंभपरिग्रहग्रहणे सन्तोषयर्जितं यत्र । पंचोदुम्बरमधुमांसानि भक्ष्यते यत्र धर्मे ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy