________________
धम्म-रसायणं ।
१९३ -rrrrrrr-~~~~~~~rrrrrrrrrr......rrrrrrrrr-v-mwar वरभवनयानवाहनशयनासनयानभोजनानां च ।
वरयुवतियस्त्रभूषणानां संप्राप्तिः भवति धर्मेण ।। तं गतिथ जंण लब्भइ धम्मेण कएण तिहुयणे सयले । जो पुण धम्मदरिदो सो पावइ सयदुक्खाई ।। ६ ।।
तन्नास्ति यन्न लभते धर्मेण कृतेन त्रिभुबने सकले |
यः पुनः धर्मदरिद्रः स प्राप्नोति सर्वदुःखानि ।। जो धम्मं ण करंतो इच्छइ मुक्खाई कोइ पिन्बुद्धी । सो पीलऊण सिकर्य इच्छइ तिल्लं णरो मृढो ॥७॥
यो धर्भमकुर्वन् इच्छति सुखानि कश्चित निद्धिः !
स पालयित्वा सिकतामिच्छति तैलं नरो मूढः सब्यो वि जणो धम्मं घोगई पा य कोइ जागइ अहम्मं । धमाधम्मविसेसं पाऊण णरेण घेतच ॥८॥
सर्वोऽपि जनः धर्मे बोययति न च कश्चिजानाति अधर्म ।
धर्माधर्मविशेष ज्ञास्या नरेण गृहीतव्यं । खीराई जहा लोए सरिसाई हानि वष्णणामेण । रसमेएण य ताई वि पाणागुणदोमजुत्ताई ॥९॥
क्षीराणि यथा लोके सहशानि भवन्ति वर्णनामभ्यां ।
रसभेदेन च तान्यपि नानागुणदोषयुक्तानि || काई वि खीराई जए हवंति दुक्खावहाणि जीवाणं । काई वि तुहि पुहिं करति वरचण्णमारोग्ग ॥ १० ॥
कान्यपि क्षीराणि जगति भवन्ति दुःखप्रदानि जीवानां ।
काम्यपि तुष्टि पुष्टिं कुर्वन्ति वरवर्णभारोग्यम् || १ घोसय ण पुस्तके पाठः । २ धम्मथम्म पुस्तके पाठः ।