________________
सिरिपउमदिमृणिणा रइयं
धम्म-रसायणं ।
णमिण देवदेवं धरणिंदणरिंदईदथुपचलणं । णाणं जस्स अपंत लोयालोयं पयासेइ ॥१॥
नत्वा देवदेवं धरणेन्द्रनरेन्द्रेन्द्रग्तुतचरणं ।
ज्ञानं यस्यानन्तं लोकालोकं प्रकाशयति || चुहजणमणोहिराम जाइजरामरणदुक्खणामयरं । इहपरलोयहिज (दत्थं तं धम्मरसायन योच्छ ॥२॥
बुधजनमनोऽभिरामं जाति जरामरणदुःखनाशकरं ।
इहपरलोकहितार्थ तं धर्मरसायनं वक्ष्ये ॥ धम्मो तिलोयबंधू धम्मो सरणं हवे तिडयणस्स | घम्मेण पृयणीओ होइ णरो सबलोयस्त ॥३॥
धर्मः त्रिलोकबन्धुः धर्मः शरणं भवेत् त्रिभुवनस्य ।
धर्मेण पूजनीयः भवति नरः सर्वलोकस्य ।। धम्मेण कुल विउलं घम्मेण य दिव्यरूवमारोग्गं । घम्मेण जए कित्ती धम्मेण हो। सोहम् ॥ ४ ॥
धर्मेण कुलं विपुलं धर्मेण च दीव्यरूपमारोग्यं ।
धर्मण जगति कांति: पण भवति सौभाज्यं ॥ वरभवण जाणवाहणरायणासणयाणभोयणाणं च । वरजुद्दात्युभूसण संपत्ती होइ धम्मेण ॥५॥