SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सिरिपउमदिमृणिणा रइयं धम्म-रसायणं । णमिण देवदेवं धरणिंदणरिंदईदथुपचलणं । णाणं जस्स अपंत लोयालोयं पयासेइ ॥१॥ नत्वा देवदेवं धरणेन्द्रनरेन्द्रेन्द्रग्तुतचरणं । ज्ञानं यस्यानन्तं लोकालोकं प्रकाशयति || चुहजणमणोहिराम जाइजरामरणदुक्खणामयरं । इहपरलोयहिज (दत्थं तं धम्मरसायन योच्छ ॥२॥ बुधजनमनोऽभिरामं जाति जरामरणदुःखनाशकरं । इहपरलोकहितार्थ तं धर्मरसायनं वक्ष्ये ॥ धम्मो तिलोयबंधू धम्मो सरणं हवे तिडयणस्स | घम्मेण पृयणीओ होइ णरो सबलोयस्त ॥३॥ धर्मः त्रिलोकबन्धुः धर्मः शरणं भवेत् त्रिभुवनस्य । धर्मेण पूजनीयः भवति नरः सर्वलोकस्य ।। धम्मेण कुल विउलं घम्मेण य दिव्यरूवमारोग्गं । घम्मेण जए कित्ती धम्मेण हो। सोहम् ॥ ४ ॥ धर्मेण कुलं विपुलं धर्मेण च दीव्यरूपमारोग्यं । धर्मण जगति कांति: पण भवति सौभाज्यं ॥ वरभवण जाणवाहणरायणासणयाणभोयणाणं च । वरजुद्दात्युभूसण संपत्ती होइ धम्मेण ॥५॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy