SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सामायिकपाठः। १९१ समददंतिमदं दलयति थे न हरिण हरयो रहयंति ते ॥११६।। मरणमेति विनश्यति जीवित __ द्युतिरटौति जरा परिबर्द्धते प्रचुरमोहपिशाचवशीकृत स्तदपि नात्महिते रमते जनः ॥११७।। जननमृत्युजरा नलदीपित जगदिदं सकलोऽपि विलोकते । तदपि धर्ममतिं विदधाति नो रममना विषयाकुलिनो जनः ॥११८॥ कचन भजति धर्म काप्यधर्म दुरतं ___ क्वचिदुभयमने शुद्धबोधोऽपि गेही कथमिति गृहवासः शुद्धिकारी मलाना मिति विमलमनस्कैस्त्यज्यते स त्रिधापि ॥११९।। सर्वज्ञः सर्वदर्शी भवमरणजरांतकशोकव्यतीतो लब्धारमीयस्वभावः क्षतपकलमलः शश्वदात्मानपायः। दक्षैः संकोषिताक्षर्भवमृति चकिर्लोकयात्रानपेक्षब्रष्टानाधात्मनीनस्थिरविशदमुखप्राप्तये चिंतनीयः ॥१२०॥ वृत्तचिंशशतेनेति कुर्वता तचभावनां।। सद्योऽमितगतेरिश नितिः क्रियते करे ।। १२१ ।। इति द्वितीयभावना समाप्ता । * * अस्थाप्ये कैव' ' प्रेसकापो' संगाप्ता सापे प्रायोऽशुदा एव ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy