________________
सामायिकपाठः।
१९१
समददंतिमदं दलयति थे
न हरिण हरयो रहयंति ते ॥११६।। मरणमेति विनश्यति जीवित __ द्युतिरटौति जरा परिबर्द्धते प्रचुरमोहपिशाचवशीकृत
स्तदपि नात्महिते रमते जनः ॥११७।। जननमृत्युजरा नलदीपित
जगदिदं सकलोऽपि विलोकते । तदपि धर्ममतिं विदधाति नो
रममना विषयाकुलिनो जनः ॥११८॥ कचन भजति धर्म काप्यधर्म दुरतं ___ क्वचिदुभयमने शुद्धबोधोऽपि गेही कथमिति गृहवासः शुद्धिकारी मलाना
मिति विमलमनस्कैस्त्यज्यते स त्रिधापि ॥११९।। सर्वज्ञः सर्वदर्शी भवमरणजरांतकशोकव्यतीतो लब्धारमीयस्वभावः क्षतपकलमलः शश्वदात्मानपायः।
दक्षैः संकोषिताक्षर्भवमृति चकिर्लोकयात्रानपेक्षब्रष्टानाधात्मनीनस्थिरविशदमुखप्राप्तये चिंतनीयः ॥१२०॥ वृत्तचिंशशतेनेति कुर्वता तचभावनां।। सद्योऽमितगतेरिश नितिः क्रियते करे ।। १२१ ।।
इति द्वितीयभावना समाप्ता । *
* अस्थाप्ये कैव' ' प्रेसकापो' संगाप्ता सापे प्रायोऽशुदा एव ।