________________
सिद्धान्तसारादिसंप्रहे
अपरमानववर्गविमर्दने,
भवति तस्य कदाचन न श्रमः ।। ११० ॥ स्वजनसंगतिरेव विताविनी __ भवति यौवनिका जरसा रसा विपदवैति सखी वच संपर्द
किमपि शर्माविधायि न दृश्यते ? ॥१११।। सचिवमंत्रिपदातिपुरोहिता
त्रिदशग्वेचरदैत्यपुरंदराः। यमभटेन पुरस्कृतमातुरं
भवभृतं प्रभवंति न रक्षितुं ॥ ११२ ॥ वलकृतोऽशनतोपि विपद्यते
यदि जनो न तदापरथः कथं । यदि निहति शिशुं जननी हिता
न परमस्ति तदा शरणं ध्रुवे ।। ११३ ॥ विविधसंग्रहकल्मषमंमिनो
विदधतेंगकुटुंबकहेतवे । अनुभवत्यसुख पुनरेकका
नरकवासमुपेत्य मुदुस्सह ॥ ११४॥ चसनवाहनभोजनमदिरैः
सुखकरैश्विरवासमुपासितं । ब्रजति यत्र सम न कलेवरं
किमपरं बत! तत्र गमिष्यति ।।११५॥ खचानागसदो दमयंति ये कथममी विषया न परं नरं ।