________________
सामायिकपाठः ।
लज्जते परिगृह्य मुक्तिविषये बद्धस्पृहा निस्पृहास्ते गृह्णन्ति परिगृहं दमधराः किं संयमध्वंसकं ॥ १०४ ॥ ये लोकोत्तरते च दर्शनपरां दूतीं विमुक्तिश्रिये रोचते जिनभारतीमनुपमां जल्पति शृण्वंति च लोके भूरिक पायदोषमलिने ते सज्जना दुर्लभा ये कुति तदर्थमुत्तमधियस्तेषां किमत्रोच्यते ॥ १०५ ॥ ये स्तूयां जन्मसिंधोरसुखमितिततेलीलया तारयिच्या
नित्यं निर्वाणलक्ष्मी बुधसमितिमतां निर्मलामर्पयंते । स्वाधीनास्तेऽपि यत्तदव्यपगतमतिभिज्ञानसम्यक्त्व पूर्वाः पोष्यंते नान्यपेक्षां मम परममुभौ विद्यते नात्र चित्रं ।। १०६ ।। ध्रुवापायः कायः परिभवभवाः सवविभवाः सानार्या भार्याः स्वजनतनयाः कार्य विनयाः असारे संसारे विगतशरणे दत्तमरणे
दुराराधे गाधे किमपि सुखदं नापदपदं ॥ १०७ ॥ असुरसुरविभूनां हंति कालः श्रियं यो
भवति न मनुजानां विनतस्तस्य खेदः विचयति गिरीणां चूलिकां यः समीरो गृहशिखरपताका कंपते किं न तेन ।। १०८ । सकललोकमनोहरणक्षमाः करणयच नजीवितसंपदः
कमलपत्रपयो लव चंचला:
किमपि न स्थिरमस्ति जगत्त्रये ।। १०९ ।। बलवतो महिषाविपवाहनो निरुनिलिंपपतीनपहंति यः
१८९