________________
१८८
सिद्धान्तसारादिसंग्रहे
सम्यक्त्वज्ञानत्तत्रयभनयमृते ज्ञानमायण मूढः
लंबित्वा जन्मदुर्ग निरुपमितसुखां ये यियासंति सिद्धिं । ते सिश्रीपति नूनं निजपुरमुदधि बाहुयुग्मेन तीवो
कल्पांतोद्भूतबाताभितजलचरासारकीणान्तराल ॥ ९९ ।। थे ज्ञाच्या भवमुक्तिकारणगण बुद्ध्या सदा शुद्धया
कृत्वा चेतसि मुक्तिकारणगणं वेधा विमुच्यापर। जन्मारण्यनिमदनक्षमभर जैन तपः कुर्वते
तेषां जन्म च जीवितं च सकलं पुण्यात्मनां योगिनां॥१०॥ यो निःश्रेयसशर्मंदानकुशलं संत्यज्य रत्नत्रयं
भीम दुर्गमवेदनोदयकर भोग मिथः सेवते मन्ये प्राणविपर्ययादिजनक हालाहल वल्भते
सद्यो जन्मजरांतकक्षयकर पीयूषमत्यस्य सः ॥१०॥ भवति भविनः सौख्यं दुःखं पुराकृतकर्मणः ___ स्फुरति हृदये रागो द्वेषः कदाचन मे कथं । मनसि समतां विज्ञायेत्यं तयोर्विदधाति यः
क्षपयति सुधीः पूयं पापं चिनोति न नूतनं ॥१०२॥ क्षपयितुमनाः कर्मनिष्टं तपोभिरनिंदितै
नयति रमता वृद्धि नीचः कपायपरायणः । बुधजनमतैः किं भैपश्यनिमुदितुमुद्यतः
प्रथयति गर्द तं नापथ्यात् कर्थितविग्रहं ।। १०३ ॥ सद्रत्नत्रयपोषणाय वपुषस्ताज्यस्य रक्षा परा
दत्तंयेऽशनमात्रकं गतमलं धार्थिमितभिः ।